________________
उवरि चत्तारि जोअणाई विक्खंभेणं, मूले साइरेगाई पणवीसं जोअणाई परिक्खेवेणं मज्झे साइरेगाई अट्ठारस जोअणाई परिक्वेवेणं उवरिं साइरेगाई दुवालस जोअणाइं परिक्खेवेणं, पाठान्तरं-मूले बारस जोअणाई विक्खंभेणं मझे अट्ठ जोअणाई विक्वं. भेणं उप्पिं चत्तारि जोअणाई विक्खंभेणं मूले साइरेगाई सत्तत्तीसं जोअणाई परिक्खेवणं मझे साइरेगाइं पणवीसं जोअणाई परिक्खेवेणं उप्पिं साइरेगाई बारस जोअणाई परिक्खेवेणं, मूले विच्छिण्णे मज्झे संक्खित्वे उप्पिं तणुए गोपुच्छसंठाणसंठिए सबजंबूणयामए अच्छे सण्हे जाव पडिरूवे, से णं एगाए पउमवरवेइआए तहेव जाव भवर्ण कोसं आयामेणं अद्धकोसं विक्खंभेणं देसऊणं कोसं उर्दू उच्चत्तेणं, अहो तहेव, उप्पलाणि पउमाणि जाव उसमे अ एत्थ देवे महिड्डीए जाव दाहिणणं रायहाणी तहेव मंदरस्स पवयस्स जहा विजयस्स अविसेसियं (सूत्रं १७)
'कहिं ण'मित्यादि, क भदन्त! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाना पर्वतः प्रज्ञप्तः १, भगवानाहह|| गौतम ! गङ्गाकुण्डस्य यत्र हिमवतो गङ्गा निपतति तद्गङ्गाकुण्डं तस्य पश्चिमायां, यत्र तु सिन्धुर्निपतति तत् | । सिन्धुकुण्डं तस्य पूर्वस्यां, क्षुल्लहिमवतो वर्षधरस्य दाक्षिणात्यनितम्बे, सामीपकसप्तम्या नितम्बासने इत्यर्थः,8
अत्र प्रदेशे जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाना पर्वतः प्रज्ञप्तः, अष्टयोजनान्यूर्वोच्चत्वेन द्वे योजने उद्वेधेन-भूमिप्रवेशेन, उच्चत्वचतुर्थाशस्य भूम्यवगाढत्वात् , अष्टानां चतुर्थाशे द्वयोरेव लाभात्, मूलमध्यान्तेषु क्रमादष्ट षट् चत्वारि योजनानि विष्कम्भेन-विस्तरेण उपलक्षणत्वादायामेनापि, समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वादिति, तथा मूलमध्यान्तेषु पंचविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण-परिधिना, अथास्य
Jain Education in
For Private Personal Use Only
Plainelibrary.org