SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू-1 न्यायाख्यानस्य, न हि स्नानोत्थित एव चन्दनेन वपुर्विलिम्पतीति विधिक्रमः, शुचिनी-पवित्रे मालावर्णकविलेपने-18 | ३वक्षस्कारे द्वीपशा चक्रोपपुष्पसग्मण्डनकारिकुंकुमादिविलेपने यस्य स तथा, अनेन पुष्पालङ्कारमाह, अधस्तनसूत्रे वपुःसौगन्ध्यार्थमेव विलेपनन्तिचन्द्री तितत्पूजोया वृत्तिः मभिहितं अत्र तु वपुर्मण्डनायेति विशेषः, आविद्धानि-परिहितानि मणिसुवर्णानि येन स तथा, एतेनास्य रजतरीरी त्सवाः मू. मयाद्यलङ्कारनिषेधः सूचितः, मणिस्वर्णालङ्कारानेव विशेषत आह-कल्पितो-यथास्थानं विन्यस्तो हार:-अष्टादशसरि॥१८९॥18 कोऽर्द्धहारो-नवसरिकस्त्रिसरिकं च प्रतीतं येन स तथा प्रलम्बमानः प्रालम्बो-झुम्बनकं यस्य स तथा, सूत्रे च पदव्य त्ययः प्राकृतत्वात् , कटिसूत्रेण-कट्याभरणेन सुष्टु कृता शोभा यस्य स तथा, अत्र पदत्रयस्य कर्मधारयः अथवा कल्पितहारादिभिः सुकृता शोभा यस्य स तथा, पिनद्धानि-बद्धानि ग्रैवेयकाणि-कण्ठाभरणानि अङ्गलीयकानिअङ्गुल्याभरणानि येन स तथा, अनेनाभरणालङ्कार उक्तः, तथा ललिते-सुकुमालेऽङ्गके-मूर्द्धादौ ललितानि-शोभावन्ति कचानां-केशानां आभरणानि-पुष्पादीनि यस्य स तथा, अनेन केशालङ्कार उक्तः, अथ सिंहावलोकनन्यायेन पुनरप्याभरणालङ्कारं वर्णयन्नाह-नानामणीनां कटकत्रुटिकैः-हस्तबाह्वाभरणविशेषेर्बहुत्वात् स्तम्भिताविव स्तम्भितौ ॥१८९॥ 1% भुजौ यस्य स तथा, अधिकसश्रीक इति स्पष्टं, कुण्डलाभ्यामुयोतितं आननं-मुखं यस्य स तथा मुकुटदीप्तशिरस्कः 8 स्पष्टं, हारेणावस्तृत-आच्छादितं तेनैव हेतुना प्रेक्षकजनानां सुकृतरतिकं वक्षो यस्य स तथा, प्रलम्बेन-दीर्पण प्रलम्बमानेन-दोलायमानेन सुकृतेन-सुष्ठु निर्मितेन पटेन-वस्त्रेण उत्तरीयं-उत्तरासङ्गो यस्य स तथा, प्राकृतत्वात् पूर्वपदस्य 8 w.jainelibrary.org Jain Education in For Private Personal use only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy