SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ SOORA श्रीजम्बू 'कुसंहनना' सेवा-संहननाः 'कुप्रमाणाः' प्रमाणहीनाः 'कुसंस्थिताः' दुःसंस्थानास्तत एषां टोलाकृत्यादिपदाना कर्म-18 २वक्षस्कारे द्वपिशा- || धारयः, अत एव 'कुरूपाः' कुमूर्तयः तथा कुस्थानासनाः-कुत्सिताश्रयोपवेशनाः कुशय्याः-कुत्सितशयनाः कुभो- चतुर्थपञ्चन्तिचन्द्री जिनो-दुर्भोजनास्ततः एभिः पदैः कर्मधारयः, अशुचयः-स्नानब्रह्मचर्यादिवर्जिताः अश्रुतयो वा-शास्त्रवर्जिताः अनेक- मषष्ठारकाः या वृत्तिः व्याधिपरिपीडिताङ्गाः स्खलन्ती विह्वला च वा-अर्दवितर्दा गतिर्येषां ते तथा, निरुत्साहाः सत्त्वपरिवर्जिताः विकृतचेष्टा सू.३४-३५ ॥१७॥ नष्टतेजसः स्पष्टानि, अभीक्ष्णं शीतोष्णखरपरुषवातैर्विज्झडिअं-मिश्रितं व्याप्तमित्यर्थः, मलिनं पांसुरूपेण रजसा न तु पौष्परजसाऽवगुण्ठितानि-उद्धृलितान्यङ्गानि-अवयवा यस्य एतादृशमङ्गं येषां ते तथा, बहुक्रोधमानमायालोभाः बहुमोहाः न विद्यते शुभं-अनुकूलवेद्यं कर्म येषां ते तथा, अत एव दुःखभागिनः, ततः कर्मधारयः, अथवा दुःखानुबन्धिदुःखभागिनः, 'ओसणं ति बाहुल्येन धर्मसंज्ञा-धर्मश्रद्धा सम्यक्त्वं च ताभ्यां परिभ्रष्टाः, बाहुल्यग्रहणेन. यथा सम्यग्दृष्टित्वमेषां कदाचित् सम्भवति तथाऽधस्तनग्रन्थे व्याख्यातं, उत्कर्षेण रत्नेः-हस्तस्य यच्चतुर्विशत्यङ्गललक्षणं प्रमाणं तेन मात्रा-परिमाणं येषां ते तथा, इह कदाचित्षोडश वर्षाणि कदाचिच्च विंशतिवर्षाणि परममायुर्येषां | ते तथा, श्रीवीरचरित्रे तु 'षोडश स्त्रीणां वर्षाणि विंशतिः पुंसां परमायुरिति, बहूनां पुत्राणां नप्तणां-पौत्राणां यः । परिवारस्तस्य प्रणयः-स्नेहः स बहुलो येषां ते तथा, अनेनाल्पायुष्केऽपि बहपत्यता तेषामुक्ता, अल्पेनापि कालेन यौवनसद्भावादिति, ननु तदानीं गृहाद्यभावेन क ते वसन्तीत्याह-गङ्गासिन्धू महानद्यौ वैताढ्यं च पर्वतं निश्रां Jain Education ! For Private & Personal Use Only w.jainelibrary.org.
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy