SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ ३५ ॥ से ! मणीर्ण तणाण व केरिसए गंधे पण्णसे ?, से जहाँ० कोटूपुडाण वा समरपुडाण मा एलापुडाण वा चीअडान के | चंपगपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा ओसीरपुडाण वा महजनपुडाण वा जाइवुडाण वा जूहिआपुडाण वा मझिआपुडाण वा ण्हाणमलिआपुडाण वा के अइपुडाम वा पाडलपुडाण वा जोमालियापुडान वा अगहमपुडाण वा सवंगपुडाण वा वासपुडाण वा कंप्पूरपुडाण वा अणुवायंसि पग्भिमाणाण वा मिन्भिज्जमांगाण वा | कुट्टिज्जमामाण वा रुंचिजमाणाण वा उक्तिरिजमाणाण वा परिभुजमाणाज वा भंडाओ मॅर्ड साहरिजमाणा उराला मणुष्णा मणोहरा घाणमणनिघुइकरा सबओ समता गंधा अभिणिस्सर्वति, भवे हपारूने १, गोअमा ! जो इणट्टे समहे, तेसि णं मणीण य तणाण य इत्तो इट्ठतरए चैव आव मणामतरए चेव मधे पण्णत्ते" तेषां जगतीपद्मवरवेदिकाधनखण्डस्थानां भदन्त । मणीनां तृणानां च कीदृशो गन्धः प्रज्ञप्तः १, भगवानाह - गौतम ! 'से जहा णाम ए' इत्यादि, प्राकृतत्वात् से इति बहुवचनार्थः, ते यथा नाम 'ए' इति वाक्यालङ्कारे गन्धा अभिनिःश्रवन्तीति सम्बन्धः, कोईगन्धद्रव्यं तस्य पुटाः कौष्ठपुटाः तेषां वाशब्दः सर्वत्र समुच्चयार्थः, इह एकस्य पुष्टस्य प्रायो म तादृशौ गन्धः प्रसरति गन्धद्रव्यस्यात्पत्वात् ततो बहुवचनं, तगरमपि गन्धद्रव्यं एलाः - प्रतीताः चोअं- गन्धद्रव्यं चम्पकदमनककुङ्कुमचन्दमोशीर मरुबकजातीयूथिकामल्लिकास्त्रानमल्लिका केतकीपाटलानवमालिका अगुरुलवङ्गवासकर्पूराणि प्रतीतानि, सवरमुशीरं-वीरणं मूल, अत्र क्वचित् 'हिरिबेरपुडाण वा' इति, तत्र हीबेरपुटानां घालपुटानां स्नानमल्लिका- स्नानयोग्यो । Jain Education International For Private & Personal Use Only १ वक्षस्कारे पद्मवेदिकावनखण्डव. ॥ ३५ ॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy