________________
ताछवा सालिपिहरासीइ वा कुंदपुप्फरासीइ वा कुमुअरासीइ वा सुक्कछिवाडिआइ वा पेहुणमिजिआइ वा भिसेइ वा
मुणालेइ वा गयदंतेइ वा लवंगदलेइ वा पोंडरीयदलेइ वा सिंदुवारमल्लदामेइ वा सेआसोएइ वा सेअकणवीरेइ वा Sसेअबंधुजीवेइ वा, भवे एयारूवे ?, गोमा ! णो इण समहे, ते णं सुकिल्ला मणी तणा य इत्तो इतरा चेव जाव |वण्णेणं पण्णत्ता," 'तत्थ ण'मित्यादिपदयोजना प्राग्वत् , अङ्को-रत्नविशेषः शङ्खचन्द्रौ प्रसिद्धौ कुन्द-पुष्पविशेषः दकं-गङ्गाजलादि दकरजः-उदककणास्ते ह्यतिशुभ्रा भवन्तीत्युपात्ताः, दधिधनो-दधिपिण्डः क्षीरं-प्रतीतं, क्षीरपूर कथ्यमानामतितापादूर्व गच्छत् क्षीरं क्रौञ्चावलिहारावलिहंसावलिबलाकावलयः प्रकटार्थाः, आवलिपदोपादानं || हे वर्णौत्कव्यप्रतिपादनार्थ, चन्द्रावली-तटागादिषु जलमध्ये प्रतिबिम्बिता चन्द्रपतिः, शारदिकबलाहकः-शरत्काल
भावी मेघः ध्मातधौतरूप्यपटः-ध्मातः-अग्निसम्पर्कतोऽतिनिर्मलीकृतो धौतो-भूतिखरण्टितहस्तसम्मार्जनेनातितेजितो | रूप्यमयपट्टा, अन्ये तु व्याचक्षते-ध्मातेन-अग्निसंयोगेन धौतः-शोधितो रूप्यपट्टः, शालिपिष्ठं-शालिचूर्ण तस्य राशि:
शुक्ला भवत्यतस्तराशिः कुमुदराशिश्च स्पष्टः, छेवाडीनाम-बल्लादिफलिका सा च क्वचिद्देशविशेषे शुष्का सती अतीव पुनः कुन्दपुष्पदुपादानं, "पेहुणमिंजिका' पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी मिजा सा चातिशुक्लेति तदुपन्यासः, |बिसं-पद्मिनीकन्दः मृणालं-पद्मतन्तुः, शेषा गजदन्तादिका उत्तानार्थाः, नवरं सिंदुवारो-निर्गुण्डी तस्य माल्यं-दाम |शेष प्राग्वत् , 'भवे एयारूवे'इत्यादि भावितार्थ, तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-"तेसि णं
eeeeeeeeeeeeeeeeeeeeeeees
Jan Education in
ral
For Private Personal Use Only
Ww.jainelibrary.org