________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३०७॥
Jain Education
स चैवं 'से केणद्वेण भन्ते ! एवं बुवइतिर्गिद्दिहे २' इत्यादि प्राक्सूत्रानुसारेण वाच्यं यावत् तिगिंछिद्रहवर्णाभानि उत्पलादीनि धृतिश्चात्राधिपत्यं परिपालयति 'से तेण्डेणं' इत्यादि प्राग्वत् ॥ अथास्माद्या दक्षिणेन नदी प्रवहति तामाह -
तस्स णं तिगिंछिद्दहस्स दक्खिणिलेणं तोरणेणं हरिमहाणई पबूढा समाणी सत्त जोअणसहस्साइं चत्तारि अ एकवीसे जोअणसए एगँ . च एगूणवीसइभागं जोअणस्स दाहिणाभिमुद्दी पव्वएणं गंता महया घडमुहप वित्तिएणं जाव साइरेगचउजोअणसइएणं पवाएणं पवडइ, एवं जा चेव हरिकन्ताए वत्तव्यया सा चेव हरीएवि णेअव्वा, जिब्भिआए कुंडस्स दीवस्स भवणस्स तं चैव पमाणं अट्ठोऽवि भाणिभव्त्रो जाव अहे जगई दालइत्ता छप्पण्णाए सलिलासहस्सेहिं समग्गा पुरत्थिमं लवणसमुहं समप्पेइ, तं चैव पव अ मुहमूले अफमाणं वेहो अ जो हरिकम्ताए जाव वणसंडसंपरिक्खित्ता, तस्स णं तिर्गिछिद्दहस्स उत्तरिल्लेणं तोरणेणं सीओओ महाणई पवूढा समाणी सत्त जोअणसहस्साई चत्तारि अ एगवीसे जोअणसए एगं च एगूणवीसइभागं जोअणस्स उत्तरामिमुही पण गंता महया घडमुहपवित्तिएणं जाव साइरेगचउजोअणसइएणं पवाएणं पवडइ, सीओओ णं महाणई जओ पवडइ एत्थ णं महं एगा जिभिआ पण्णत्ता चत्तारि जोअणाई आयामेणं पण्णासं जोअणाई विक्खम्भेणं जोअणं बाहल्लेणं मगरमुविसंठाणसंठि सववइरामई अच्छा, सीओआ णं महाणई जहिं पवडइ एत्थ णं महं एगे सीओअप्पवायकुण्डे णामं कुण्डे पण्णत्ते चत्तारि असीए जोअणसए आयामविक्खंभेणं पण्णरसअट्ठारे जोअणसए किंचिविसेसूणे परिक्खेवेणं अच्छे एवं कुंडव - तव्वया अव्वा जाव तोरणा । तस्स णं सीओअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीओअदीवे णामं दीवे पण्णत्ते
For Private & Personal Use Only
४ वक्षस्कारे सनदीकतिगिछिद्रह
वर्णनं
सू. ८४
॥३०७॥
www.jainelibrary.org