SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ चउसाढि जोमणाई आयामविक्खम्भेणं दोणि विउत्तरे जोअणसए परिक्खेवेणं दो कोसे ऊसिए जलंताओ सन्नवहरामए अच्छे सेसं तमेव वेइयावणसंडभूमिभागभवणसयणिज्जअट्ठो भाणिअबो, तस्स णं सीओअप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं सीओआ महाणई पवूढा समाणी देवकुरुं एज्जेमाणा २ चित्तविचित्तकूडे पव्वए निसढदेवकुरुखुरसुलसविज्जुप्पभदहे अ दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी २ भदसालवणं एजेमाणी २ मंदरं पब्वयं दोहिं जोअमेहिं असंपत्ता पञ्चत्थिमामिमुही आवत्ता समाणी अहे विज्जुष्पमं वक्खारपव्वयं दारइत्ता मन्दरस्स पव्वयस्स पचत्थिमेणं अवरविदेहं वासं दुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २ पञ्चहिं सलिलासयसहस्सेहिं दुतीसाए अ सलिलासहस्सेहिं समग्गा अहे जयंतस्स दारस्स जगई दालइत्ता पञ्चत्थिमेणं लवणसमुहं समप्पेति, सीओआ णं महाणई पवहे पण्णासं जोअणाई विक्खम्भेणं जोअणं उव्वेहेणं, तयणंतरं च णं मायाए २ परिवद्धमाणी २ मुहमूले पञ्च जोअणसयाई विक्खम्भेणं दस जोअणाई उठवेहेणं उभओपासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ता । णिसढे णं भन्ते ! वासहरपब्वए णं कति कूडा पण्णत्ता!, गोयमा! णव कूडा पण्णत्ता, तंजहा-सिद्धाययणकूडे १ णिसढकूडे २ हरिवासकूडे ३ पुव्वविदेहकूडे ४ हरिकूडे ५ घिईकूडे ६ सीओआकूडे ७ अवरविदेहकूडे ८ रुअगकूडे ९ जो चेव चुलहिमवंतकूडाणं उच्चत्तविक्खम्भपरिक्खेषो पुव्ववण्णिओ रायहाणी अ सञ्चेव. इहंपि णेअव्वा, से केणद्वेणं भन्ते! एवं वुणइ णिसहे वासहरपब्वए २१, गोअमा ! णिसहे णं वासहरपवए बहवे कूडा णिसहसंठाणसंठिआ उसमसंठाणसंठिआ, णिसहे अ इत्थ देवे महिद्धीए जाब पलिओवमट्टिई परिवसइ, से तेणद्वेणं गोअमा! एवं वुच्चा णिसहे वासहरपव्वए २ (सूत्र ८४) For PrivatesPersonal use Only Jan Education Liainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy