SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ दिवसपाश्चात्यभागस्यानुपपत्तेः, त्यक्त्वा हिरण्यं-अघटितं सुवर्ण रजतं वा सुवर्ण-घटितं हेम हेम वा कोश-भाण्डागारं कोष्ठागारं-धान्याश्रयगृह, बलं-चतुरङ्गं वाहनं-वेसरादि पुरान्तःपुरे व्यक्ते विपुलं धन-गवादि कनकं च-सुवर्ण (रमन्ते रऽयन्ते ग्राहका) येभ्यः सल्लक्षणेभ्यस्तानि रत्नानि मणयश्च प्राग्वत्, मौक्तिकानि-शुक्त्याकाशादिप्रभवानि, शङ्खाश्च-दक्षिणावर्ताः ततः पूर्वपदेन कर्मधारयः, शिला-राजपट्टादिरूपाः, प्रवालानि-विद्वमाणि रक्तरत्नानि-पद्मरागाः, | पृथग्ग्रहणमेषां प्राधान्यख्यापनार्थ, उक्तस्वरूपं यत्सत्सारं-सारातिसारं स्वापतेयं-द्रव्यं तत् त्यक्त्वा-ममत्वत्यागेन विच्छद्य-पुनर्ममत्वाकरणेन, कुतो ममत्वत्याग इत्याह-विगोप्य जुगुप्सनीयमेतत् अस्थिरत्वादिति कथनेन, (निश्रां त्याज यित्वा) कथं च निश्रात्याजनमित्याह-दायिकानां' गोत्रिकाणां 'दायं धनविभाग 'परिभाज्य' विभागशो दत्त्वा, 18 तदा च निर्नाथपान्थादियाचकानामभावाद् गोत्रिकग्रहणं, तेऽपि च भगवत्प्रेरिता निर्ममास्सन्तः शेषामात्रं जगृहः, ४ 223003009999999999 १ यद्गोत्रिकाणां दानं तच्छेषामात्रमेव, न पुनर्याचना, यत्तु यथेप्सितं याचमानानां दानं तद्याचकानामेव नान्येषां, ननु तीर्थकता पुरस्ताद्याचने किं बाधकमिति चेत्, उच्यते, भिक्षा तावनिधा-सर्वसंपत्करी १ आजीविका २ पौरुषनी ३ चेति, तत्राद्या साधूनामेव, द्वितीया याचा विना ह्यनिर्वाहकाणां निर्द्धनानां ग्वादीनां, तृतीया तयतिरिक्ताना, तेन यानां विना निर्वाहकरणसमर्थानां गृहस्थानां महापुरुषेभ्योऽपि याचनमनुचितमेव, अत एव श्रीमहावीरदानाधिकारसूत्रे 'दानं दायारेहि ति पदमधिकं याचकमहणार्थ, तेन याचकानां यथेप्सिततयोचितदानं, इतरेषां तु कुलादिकमायातं वर्धापनिकाप्राहेणकशेषादिकल्पमवसातव्यं, न पुनः सकललोकसाधारणं, प्राहकाणां नामग्रहणे इभ्यादीनामनुकत्वात् , तथा हि-'तए णं भगवं कल्लाकल्लिं जाव मागहओ पायरासोत्ति, बहूर्ण सणाहाण |य अणाहाण य पंधिाण य पहिमाण य कोरडिआण य कप्पडिआण य जाब एगा हिरण्णकोडि' इत्यादि श्रीभावश्यकचौँ । ( इति ही वृत्ती) Janne For Pate Persone Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy