________________
श्रीजम्बू
इदमेव हि जगद्गुरोर्जीतं यदिच्छावधि दानं दीयते, तेषां च इयतैव इच्छापूर्तिः, ननु यदीच्छावधिकं प्रभोर्दानं 81 २वक्षस्कार द्वीपशा- तर्हि ऐदंयुगीनो जन एकदिनदेयं संवत्सरदेयं वा एक एव जिघक्षेत्, इच्छाया अपरिमितत्वात्, सत्यं, प्रभु- श्रीऋषमस्तिचन्द्री- प्रभावेनैताहशेच्छाया असम्भवात् , सुदर्शनानाम्न्यां शिबिकायामारूढमिति गम्यं, किंविशिष्टं भगवन्तं ?-'सदेव
दीक्षा या चिः मनुजासुरया'स्वर्गभूपातालवासिजनसहितया 'पर्षदा समुदायेन समनुगम्यमानं, ईदृशं च प्रभुं अने-अग्रभागे शांखि॥१४२॥
कादयोऽभिनन्दयन्तोऽभिष्ट्रवन्तश्च एवं-वक्ष्यमाणमवादिषुरित्यन्वयः, तत्र शांखिका:-चन्दनगर्भशङ्खहस्ता माङ्गल्य| कारिणः शङ्खध्मा वा, चाक्रिका:-चक्रभ्रामकाः, लाङ्गलिका-गलकावलम्बितसुवर्णादिमथहलधारिणो भट्टविशेषाः मुखम
लिकाः-चाटुकारिणः पुष्पमाणवा-मागधाः वर्द्धमानका:-स्कन्धारोपितनराः आख्यायका:-शुभाशुभकथकाः लंखावंशानखेलकाः मङ्खा:-चित्रफलकहस्ताः भिक्षाका-गौरीपुत्रा इति रूढा घाण्टिका:-घण्यवादकास्तेषां मणाः, सूत्रे च IS| आर्षत्वात् प्रथमार्थे तृतीया, यथाश्रुतव्याख्याने च शाडिकादिगणैः परिवृतमिति पदं कुलमहत्तरा इति पदं चान्क
ययोजनार्थमध्याहार्य स्यात्, साध्याहारव्याख्यातोऽनध्याहारव्याख्यायां लाघवमिति, पञ्चमाके जमालिचरित्रे विष्क्रमणमहवर्णने शाडिकादीनां प्रथमान्ततया निर्देश एतस्यैवाशयस्य सूचकः, यदि च 'प्रायः सूत्राणि सोपस्काराणि
॥१४॥ । भवन्तीति न्यायोऽनुप्रियते तदा साध्याहारव्याख्यानेऽप्यदोषः, ताभि:-विवक्षिताभिरित्यर्थः वाग्भिरभिनन्दयन्तश्वाभिघुवन्तश्चेति योजना, विवक्षितत्वमेवाह-इष्यन्ते मेतीष्टास्ताभिः, प्रयोजनक्शादिष्टमपि किञ्चित्स्वरूपतः
estaeeeeeeeer
Jan Education in der
For Private & Personal use only
Hirw.ininelibrary.org