SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- नामिव ऋषभस्वामिसम्पाद्यानां चान्नपाकादिप्रक्रियाशिल्पकलोपदर्शनादीनामिवोत्सपिण्यामपि द्वितीयारकभाविकुलक २वक्षस्कारे द्वीपशा रप्रवर्तितानां तेषां तदानीमनुवतिष्यमाणत्वेन तत्प्रतिपादकपुरुषकथनप्रयोजनाभावात् यथा अवसर्पिणीतृतीयारक- मांसवर्जनन्तिचन्द्री तृतीयभागे कुलकराणां स्वरूपं ऋषभस्वामिस्वरूपं च प्राक् प्ररूपितं तथा नात्र वक्तव्यमिति भावः, अथवा ऋषभ- व्यवस्था सू. या वृत्तिः स्वामिवजेत्यत्र ऋषभस्वामिअभिलापवर्जेति तात्पर्य, तेन ऋषभस्वाम्यभिलापं वर्जयित्वा भद्रकृत्तीर्थकृतोऽभिलापः कार्य ३९ शेषो॥१७७॥ 16 इत्यागतं, उत्सर्पिणीचरमतीर्थकरस्य प्रायोऽवसर्पिणीप्रथमतीर्थकृत्समानशीलत्वात् , अन्यथोत्सर्पिणीचतुर्विंशतित सर्पिणीव णनं मू.४० 18 मतीर्थकृतः क्व सम्भवः स्यादिति संशयादयोऽपि स्यात् , कलाद्युपदर्शनस्य तु अर्थादेव निषेधप्राप्ते तद्विषयकोऽभिलाप | एवं नास्तीति, अत्र कुलकरविषयकं वाचनाभेदमाह-'अण्णे पठंति'त्ति, अन्ये आचार्याः पठन्ति-तस्याः समायाः। प्रथमे त्रिभागे इमे-वक्ष्यमाणाः पञ्चदश कुलकराः समुत्पत्स्यन्ते, तद्यथा-सुमतिर्यावत् ऋषभः,क्वचित्संमुई इति पाठस्तत्र | सम्मतिः, उकारस्तु 'स्वराणां स्वरा' (श्रीसिद्ध०८-४-सू०.२३८) इत्यनेन सूत्रेण प्राकृतशैलीप्रभवः, यद्वा समुचिरिति, | यावच्छब्दात्पूर्वोक्ताः प्रतिश्रुतिप्रमुखा एव ग्राह्याः, वाचनान्तरानुसारेण यत्कुलकरसम्भवो निरूपितस्तद्व्यतिरिक्तं शेष | | पञ्च २ पुरुषपर्वसम्पाद्यमाननवरदंडनीत्यादिकं तदेव पूर्वोक्तमेवावसेयं, अत्रैव दण्डनीतिक्रमविशेषस्वरूपमाह-18| ॥१७७।। | दण्डनीतयः कुलकरसम्पाद्या हाकारादयः प्रतिलोमाः-पश्चानुपूा जाता नेतव्याः-पापणीयाः बुद्धिपथमिति शेषः, ॥४ प्रथमपञ्चकस्य धिक्कारादयः उत्कृष्टमध्यमजघन्यापराधिनां यथार्ह तिस्रः द्वितीयपञ्चकस्य कालानुभावनोत्कृष्टापराध Jain Education Sonal For Private Personel Use Only iww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy