________________
राणमित्यादि, सर्व प्राग्वत्, अवसर्पिणीचतुर्थारकसदृशत्वमुत्सर्पिणीतृतीयारकस्येति तत्सादृश्यं प्रकटयन्नाह-'तीसे
णमित्यादि, प्रायः प्राग्व्याख्यातार्थ तीर्थङ्करास्त्रयोविंशतिः पद्मनाभादयः चतुर्विंशतितमस्य भद्रकृन्नाम्नश्चतुर्थारके उत्पत्स्यमानत्वात् , एकादश चक्रवर्त्तिनो भरतादयो वीरचरित्रे तु दीर्घदन्तादयः द्वादशस्यारिष्ठनाम्नश्चतुर्थारके एव भावित्वात् , नव बलदेवा जयन्तादयः, नव वासुदेवा नन्द्यादयः, यत्तु तिलकादयः प्रतिविष्णवो नेहोक्तास्तत्र पूर्वोक्त एव हेतुरवसातव्यः, समुत्पत्स्यन्ते । गतस्तृतीयारक उत्सर्पिण्यामथ चतुर्थः-'तीसे ण'मित्यादि, तस्या समायां सागरोपमकोटाकोव्या द्विचत्वारिंशता वर्षसहस्ररूनितया काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैर्यावर्द्धमानोऽत्र प्रस्तावे सुषम-18 दुष्पमानाम्ना समा कालः उत्सर्पिणीचतुर्थारकलक्षणः प्रतिपत्स्यते. 'सा ण'मित्यादि 'सा' समा त्रिधा विभक्ष्यति-1 विभागं प्राप्स्यति, प्रथमस्त्रिभागः मध्यमस्त्रिभागः पश्चिमस्त्रिभागश्चेति, तत्राद्यत्रिभागस्वरूपमाह-तीसे ण'मित्यादि, तस्यां समायां भदन्त ! प्रथमे त्रिभागे भरतस्य वर्षस्य कीदृशक आकारभावप्रत्यवतारो भविष्यति', गौतम ! बहुस| मरमणीयो यावद्भविष्यति, यावत्करणात् पूर्णोऽपि भूभिवर्णकगमो ग्राह्यः, मनुजप्रश्नमपि मनसिकृत्य भगवान् ।
स्वयमेवाह-मणुआण'मित्यादि, मनुजानां तत्कालीनानां या अवसपिण्यास्तृतीयारकस्य पश्चिमत्रिभागे वक्तव्यता 8सा अत्रापि भणितव्या, अत्रैवापवादसूत्रमाह-कीदृशी च सा वक्तव्यतेत्याह-कुलकरान् वर्जयतीति कुलकरवर्जा, 81
वृजैण् वर्जने' इत्यस्याचि प्रत्यये रूपसिद्धिः, एवं ऋषभस्वामिवर्जाः, अवसपिण्यां कुलकरसम्पाद्यानां दण्डनीत्यादी
Jain Education in
For Private & Personal Use Only
TAlw.jainelibrary.org
HOM