________________
eeee
श्रीजम्बू
यत् पन्नगस्य-सर्पस्याद्धं तस्येव रूपं-आकारो येषां ते तथा अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्या-18/१ वक्षस्कारे द्वीपशा- चष्टे-'पन्नगार्द्धसंस्थानसंस्थिताः' अधःपन्नगार्द्धसंस्थानसंस्थिताः सर्वात्मना वज्रमयाः 'अच्छा' इत्यादि प्राग्वत् , 'महया विजयद्वारन्तिचन्द्री- महया' इति अतिशयेन महान्तो गजदन्तसमानाः-गजदन्ताकाराः प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन्! । “तेसु णं वर्णनं सूर या वृत्तिः
Mणागदंतएसु बहवे किण्हसुत्तबद्धवग्धारिअमल्लदामकलावा एवं नीललोहिअ. हालिद्द० सुक्किलसुत्तबद्धवग्धारिअमल्लदा-2 ॥५०॥
मकलावा, ते णं दामा तवणिजलंबूसगा सुवण्णपयरगमंडिया णाणामणिरयण विविहहारद्धहारउवसोभियसमुदया जाव। सिरीइ अईव उवसोभेमाणा २ चिट्ठति” अत्र व्याख्या-तेषु च नागदन्तकेषु बहवः कृष्णसूत्रबद्धा 'वग्धारित्ति अवलम्बिताः माल्यदामकलापा:-पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुक्लसूत्रबद्धा अपि माल्यदामकलापा वाच्याः, 'ते णं दामा' इत्यादि, तानि दामानि 'तवणिजलंबूसगा' इति तपनीयः-तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि, तथा पार्श्वतः-सामस्त्येन सुवर्णप्रतरकेणसुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि तथा नानारूपाणां मणीनां रत्नानां च ये विविधा विचित्रवर्णा हारा| अष्टादशसरिकास्तरुपशोभितः समुदायो येषां तानि तथा, 'जाव सिरीए अईव उवसोभेमाणा रचिट्ठति' अत्र यावत्करणात् एवं परिपूर्णः पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुवावरदाहिणुत्तरागएहिं वाएहिं मंदाय २ एइजमाणा २पलंब
॥५०॥ माणा २ पझंझमाणा २ उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सवओ समंता आपूरेमाणा
Jan Education
For Private Personel Use Only
Y
w
.jainelibrary.org