________________
२ सिरीए अतीव उवसोभेमाणा २ चिटुंति” एतच्च पूर्व पद्मवरवेदिकावर्णने व्याख्यातमिति न भूयो व्याख्यायते, "तेसिणं णागदंतगाण उवरि दो दो णागदंतगा पण्णत्ता, ते णं णागदंतगा मुत्ताजालंतरूसिया तहेव जाव समणा| उसो !, तेसु णं णागदंतएसु बहवे रययामया सिक्कया पण्णत्ता, तेसु णं रययामएसु सिक्कएसु बहूईओ वेरुलियामईओ ॥ धूवघडीओ पण्णत्ताओ, ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुदुआभिरामाओ सुगंधवर|गंधिआओ गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं घाणमणनिबुइकरेणं गंधेणं ते पएसे सबओ समंता आपूरेमाणीओ
सिरीए अईव उवसोभेमाणा २ चिटुंति" अत्र व्याख्या-तेषां नागदन्तानामुपरि अन्यौ द्वौ द्वौ नागदन्तको प्रज्ञप्ती, || ते च नागदन्तका मुत्ताजालंतरूसिअहेमजालगवक्खजाल इत्यादि प्रागुक्तं सर्व द्रष्टव्यं, यावद् गजदन्तसमानाः ||
प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, 'तेसु ण'मित्यादि तेषु नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु | रजतमयेषु सिक्यकेषु बढयो वैडूर्य्यमय्यो धूपघव्यः-धूपघटिकाः प्रज्ञप्ताः, ताश्च धूपघटिकाः कालागुरुश्च-कृष्णागुरुः
प्रवरकुन्दुरुक्कं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिहकं धूपश्च-दशाङ्गादिः गन्धद्रव्यसंयोगज इति द्वन्द्वे | तेषां सम्बन्धी यो 'मघमत'त्ति मघमघायमानोऽतिशयवान उद्धतः-इतस्ततो विप्रसृतो गन्धस्तेनाभिरामाः, उद्धृतशब्दस्य परनिपात आपत्वात् , सुष्टु-शोभनो गन्धो येषां ते तथा, समासान्तविधेरनित्यत्वादत्रेद्पस्य समासान्तस्याभावो | यथा सुरभिगन्धेन वारिणेति,ते च ते वरगन्धाश्च-प्रधानवासास्तेषां गन्धःस आसु अस्तीति सुगन्धवरगन्धगन्धिकाः 'अतो
Jain Education
a
l
For Private Porn Use Only
w
.jainelibrary.org
॥