________________
सणाई दिसासोवत्थियासणाई सबरयणामयाई अच्छाई जाव पडिरूव"त्ति, अत्र व्याख्या-तेषु उत्पातपर्वतेषु याव-19 पक्ष्यन्दोलकेषु अत्र यावत्करणात् नियतपर्वतादिपरिग्रहः बहूनि हंसासनानि, तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहास्तानि हंसासनानि, एवं क्रौश्वासनानि गरुडासनानि भाव्यानि, उन्नतासनानि-यान्यु-॥
चासनानि प्रणतासनानि-निम्नासनानि दीर्घासनानि-शय्यारूपाणि भद्रासनानि-येषामधोभागे पीठिकाबन्धः पक्ष्या| सनानि-येषामधोभागे नानारूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि-पद्माका-|| राणि आसनानि दिक्सौवस्तिकासनानि-येषामधोभागे दिक्सौवस्तिका-दिक्प्रधानाः स्वस्तिकाः आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्राहिका संग्रहणीगाथा-"हंसे कोचे गरुले उण्णय पणए य दीह भद्दे य । पक्खे मयरे पउमे सीह दिसासोअ बारसमे ॥१॥" एतानि सर्वाण्यपि कथम्भूतानीत्याह-'सबरयणामयाई' इत्यादि प्राग्वत् । अथ | | गृहकसूत्रं यथा-"तस्स णं वणसंडस्स तत्थ तत्थ देसे तहिं तहिं बहवे आलिघरगा मालिघरगा कयलीघरगा अच्छण
घरगा पेच्छणघरगा मजणघरगा पसाहणघरगा गब्भघरगा मोहणघरगा मालघरगा जालघरगा कुसुमघरगा चित्तघरगा 8 18|| गंधवघरगा आयंसघरगा सवरयणामया अच्छा जाव पडिरूवा" इति, अत्र व्याख्या-तस्य वनखण्डस्य मध्ये तत्र ॥४॥ तत्र प्रदेशे तस्यैव प्रदेशस्य तत्र तत्र एकदेशे बहूनि आलिगृहकाणि, आलिः-वनस्पतिविशेषस्तन्मयानि गृहकाणि || | 18 आलिगृहकाणि मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रती-18
Rescreeeeeeeeeeeeeeeeeeea
Jan Education Intel
For Private Porn Use Only
wiainelibrary.org