________________
श्रीजम्बू
पचया जगईपवया दारुपवयगा दगमंडवगा दगमंचगा दगमालगा दगपासाया उसडा खुड्डा अंदोलगा पक्खंदोलगा ४१ वक्षस्कारे द्वीपशा- सबरयणामया अच्छा जाव पडिरूवगा" अत्र व्याख्या-तासां क्षुल्लिकानां वापीनां यावद्विलपीना अत्र यावत्क
वनखण्डान्तिचन्द्री
रणात् पुष्करिण्यादिग्रहः, अपान्तरालेषु तत्र तत्र देशे 'तहिं तहिं' इति तस्यैव देशस्य तत्र तत्रैकदेशे बहब उत्पातया वृत्तिः
पर्वताः-यत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति नियत्या-नैयत्येन पर्वताः, ॥४४॥ क्वचिन्निययपचया इति पाठः, तत्र नियता:-सदा भोग्यत्वेनावस्थिताः पर्वताः यत्र व्यन्तरा देवदेव्यो भवधारणी
येन वैक्रियशरीरेण प्रायः सदा रमन्ते इति भावः, जगतीपर्वताः-पर्वतविशेषाः, दारुपर्वतका-दारुनिर्मापिता इव | पर्वतकाः दकमण्डपकाः-स्फटिकमण्डपकाः एवं दकमञ्चकाः दकमालकाः दकप्रासादाः, एते च दकमण्डपकादयः केचित् उत्सृता-उच्चा इत्यर्थः, केचित् क्षुल्ला-लघवः क्वचित् खुडखुडुगा इति पाठः क्षुल्लक्षुल्लका-अतिलघवः आयताश्च, तथा अन्दोलकाः पक्ष्यन्दोलकाश्च तत्र यत्रागत्य २ मनुष्या आत्मानमन्दोलयति इति, आन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यागत्यात्मानमन्दोलयंति ते पक्ष्यन्दोलकाः, ते चान्दोलकाः पश्यन्दोलकाश्च तस्मिन् वनखण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रीडायोग्या बहवः सन्ति, ते चोत्पातपर्वतादयः कथम्भूता इत्याह-सर्व- ॥४ ॥ |रलमया अच्छा इत्यादिविशेषणजातं प्राग्वत् “तेसु णं उप्पायपबएसु जाव पक्खंदोलएसु बहूई हंसासणाई कोंचासपणाई गरुलासणाई उण्णयासणाई पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई पउमासणाई सीहा
toeseoeseeeeeee
Jain Education in
For Private Personal Use Only
Ww.jainelibrary.org