________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२६॥
Jain Education
निपातः कथञ्चिदित्येतदर्थवाची, एतदेव सविशेषं जिज्ञासुः पृच्छति - 'से केणद्वेण 'मित्यादि, सेशब्दोऽथशब्दार्थः स च प्रश्ने, केनार्थेन-केन कारणेन भदन्त ! एवमुच्यते यथा स्याच्छाश्वती स्यादशाश्वतीति, भगवानाह - गौतम ! द्रव्यार्थतया शाश्वती, तत्र द्रव्यं सर्वत्रान्वयि सामान्यमुच्यते द्रवति-गच्छति तान् तान् पर्यायान् विशेषानिति वा द्रव्यमिति व्युत्पत्तेः, द्रव्यमेवार्थः- तात्त्विकः पदार्थः प्रतिज्ञायां यस्य न तु पर्यायाः स द्रव्यार्थः- द्रव्यमात्रास्तित्वप्रतिपादको नय विशेषः तद्भावो द्रव्यार्थता तया — द्रव्यमात्रास्तित्वप्रतिपादकनयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिकनयमतपर्यालोचनायामुक्तरूपस्य पद्मवरवेदिकाया आकारस्य सदाभावात् तथा वर्णपर्यायैः - कृष्णादिभिः गन्धपर्यायैःसुरभ्यादिभिः रसपर्यायैः - तिकादिभिः स्पर्शपर्यायैः कठिनत्वादिभिः अशाश्वती-अनित्या, तेषां वर्णादीनां प्रतिक्षणं कियत्कालानन्तरं वाऽन्यथा अन्यथा भवनात्, अतादवस्थस्य चानित्यत्वात् न चैवमपि भिन्नाधिकरणे नित्यत्वानित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात्, अन्यथोभयोरप्यसत्त्वापत्तेः, तथाहि - शक्यते वक्तुं परपरिकल्पितं द्रव्यमसत् पर्यायव्यतिरिक्तत्वात्, बालत्वादिपर्याय शून्यवन्ध्या सुतवत्, तथा परपरिकल्पिताः पर्याया असन्तो, द्रव्यव्यतिरिक्तत्वात्, वन्ध्यासुतगत बालत्वादिपर्यायवत्, उक्तं च- " द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । व कदा केन किं| रूपा, दृष्टा मानेन केन वा १ ॥ १ ॥” इति कृतं प्रसङ्गेन, 'से एएणडेण' मित्याद्युपसंहारवाक्यं सुगमं, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह - " नात्यन्तासत उत्पादो नापि सतो विद्यते विनाशो वा ।” “नासतो विद्यते
For Private & Personal Use Only
१ वक्षस्कारे जगत्यधिकारे पश्चववेदिका ०
॥ २६ ॥
www.jainelibrary.org