________________
राम् ॥१॥"इति, मुहूर्त:-अमिषेको तनक्षत्रसमानदैवत इति, अत्रैव विशेषमाह-उत्तरप्रौष्ठपदा-उत्तरभद्रपदा मक्षत्रं |
तस्य विजयो नाम मुहूर्तः-अभिजिदाहयःक्षणस्तस्मिन् , अर्य भावः-मुहूर्तापरपर्यायः पञ्चदशक्षणात्मके दिवसेऽष्टमलक्षणः, तल्लक्षणं चेदं ज्योतिःसाखप्रसिद्धं-"द्वौ यामौ घटिकाहीनी, द्वौ यामौ पर्टिकाधिको । विजयो नाम योगोऽयं, हासर्वकार्यप्रसाधकः॥१॥" ततस्तैः पूर्वोक्कैः स्वाभाविकैरुत्तरवैक्रियैश्च वरकमले आधारभूते प्रतिष्ठान-स्थितियेगा ते
तथा तैः सुरभिवरवारिप्रतिपूर्णैः, अत्र 'चंदणकयवञ्चएहि आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं करयलपरिग्गहिएहिं| असहस्सेणं सोवण्णिअकलसाणं जाव अद्वसहस्सेणं भोमेजाणमित्यादिको ग्रन्थो यावत्पदसंग्राह्य उत्तरत्र जिमजग्माभिषेकप्रकरणे व्याख्यास्यते सत्रास्य साक्षाद्दर्शितत्वात् , वाक्यसङ्गत्यर्थ च करणक्रियाविभागों दयते, उक्तविशेष
विशिष्टैः कलशैः सर्वोदकसर्वमृत्सर्वौषधिप्रभृतिवस्तुभिर्महता २-गरीयसा राज्याभिषेकेंणाभिषिञ्चन्ति, अभिषेको यथा विजयस्य जीवाभिगमोपाङ्गे उक्तस्तथाऽत्र बोद्धव्यः, अभिषिच्य च प्रत्येक २ प्रतिनृपं यावत्पदात् 'करपलपरि8|ग्गहि सिरसावतं मत्थए' इति ग्राह्य, अंजलिं कृत्वा तामिरिष्टाभिः अत्रापि 'कताहिं जाव वग्गूहिं अमिणेवंता 48
अभिधुणंता य एवं वयासी-जब २णंदा जय जय भद्दा! भई ते अजिअंजिणाहि' इत्यादिको अन्धस्तथा प्राह्यो यथा 18| विनीतां प्रविशतो भरतस्यार्थाधिप्रमुखयाचकजनैराशीरित्यर्थाद गम्यं भणिता, कियत्पर्यन्तमित्याह-यावद्विहरेति18| कृत्वा जय २ शब्द प्रयुञ्जन्ति, नम्वत्र सूत्रेऽभिषेकसूत्रं जीवाभिगमगतविजयदेवाभिषेकसूत्रातिदेशेनोकं, साम्प्रतीन-18||
JainEducation IntenA
For Private Personal Use Only
N
ainelibrary.org