SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्ति ॥२७॥ क्षीरोदे उदकमुत्पलादीनि च गृहन्ति, पुष्करोदे तथैव, ततो भरतैरावतयोगिधादितीर्थत्रये उदक मृद च तसच-18/३वक्षस्कारे महानदीषूदकं मृदं च ततः क्षुल्लहिमाद्रौ सर्वतूबरसर्वपुष्पादीनि, ततः पद्मद्रहपुण्डरीकद्रहयोरुंदकमुत्पलादीनि च एवं भरतस्य प्रतिवर्ष महानद्योरुदक वृदं च प्रतिवर्षधरं च सर्वतूबरसर्वपुष्पादीनि च द्रहेषु च उदकोत्पलादीनि वृत्तवैताब्येषु च चक्रवातसर्वतूबरादीनि विजयेषु तीर्थोदक मृदं च वक्षस्कारगिरिषु सर्वतूबरादीन तथा अन्तरनदीषु उदकं मृदंच, ततो मेरी त्वाभिषेक भद्रशालबने सर्वतूबरादीन् ततो नन्दनवने सर्वतूबरादीन् सरसं च गोशीर्षचन्दनं ततः सौमनसक्ने सर्वतूबरादीन सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम ततः पण्डकवने सर्वतूबरपुष्पगन्धादीन् गृहन्ति, गृहीत्वा चैकतः एकत्र मिलन्ति, एकत्र मिलित्वा यत्रैव दक्षिणार्द्धभरतवर्ष यत्रैव च विनीता राजधानी तत्रैवोपागच्छन्ति, उपागत्व च विनीतां राजधानीमनुप्रदक्षिणीकुर्वन्तः ३ यत्रैवाभिषेकमण्डपो यत्रैव च मरतो राजा तत्रैवोपागच्छन्ति उपागत्य च तत् पूर्वोकं महार्थ महाघ महाहं महाराज्याभिषेकोपयोगिक्षीरोदकाद्युपस्करमुपस्थापयन्ति-उपडोकयन्ति । अथोत्तरकृ-18 त्यमार्ह-'तए म'मित्यादि, ततस्तं भरतं राजानं द्वात्रिंशद्राजसहस्राणि झोभने-निर्दोषगुणपोषे 'तिथिकरणदिवस-18 नक्षत्रमुहूर्ते' तिथ्यादिपदानां समाहारद्वन्दुस्ततः सप्तम्येकवचनं, तत्र तिथि:-रितार्केन्दुदग्धादिदुष्टतिविम्यो मिना ॥२७३॥ तिथिः करणं-विविष्टिदिवसो दुर्दिनग्रहणोत्पातदिनादिभ्यो भिन्नदिवसा नक्षत्रं-राज्याभिषेकीपयोगि श्रुत्यादित्रयोदशनक्षत्राणामन्यतरत्, यदाह- अभिषिक्तो महीपालः, श्रुतिज्येष्ठालघुधवैः । मंगानुराधापौष्णैश्च, चिर शास्ति बसुन्ध Jain Education in For Private Personel Use Only IKI
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy