________________
श्रीजम्बू-18|| गङ्गया पूर्वसमुद्रं मिलन्त्या कृतः, पाश्चात्यो भागस्तु सिन्ध्वा पश्चिमसमुद्रं मिलम्त्या कृतः, मध्यमभागस्तु गङ्गासिन्धुभ्यां वक्षस्कारे द्वीपशा- कृत इति, द्वे अष्टत्रिंशदधिके योजनशते त्रींश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेन, किमुक्तं भवति-षट्कलाधि- दक्षिणंभरन्तिचन्द्री- कषविंशपञ्चशतयोजन ५२६ भरतविस्ताराद्वैतात्यविस्तारे ५० योजनमिते शोधितेऽवशिष्टं चत्वारि योजनशतानि ताचे सू.११ या वृत्तिः
षट्सप्तत्यधिकानि षट् च कलाः ४७६ ई, एतदद्धे द्वे योजनानां शते अष्टत्रिंशदधिके तिस्रश्चापराः कलाः २३८३ ॥६८॥ इत्येवंरूपं यथोक्तं मानं भवति, एतेनास्य शरप्ररूपणा कृता, शरविष्कम्भयोरभेदादिति । अथ जीवासूत्रमाह-'तस्स जी-||
वेत्यादि, तस्य दक्षिणार्द्धभरतस्य जीवेव जीवा-ऋज्वी सर्वान्तिमप्रदेशपतिः, उत्तरेण-उत्तरस्यां मेरुदिशीत्यर्थः, प्राचीने | पूर्वस्यां मतीचीने-अपरस्यां चाऽऽयता-आयामवती द्विधा लवणसमुद्रं स्पृष्टा-छुप्तवती इदमेवार्थ द्योतयति-'पुरस्थिमिलाएं' इति पूर्वया कोट्या-अग्रभागेन पौरस्त्यं लवणसमुद्रावयवं स्पृष्टा पाश्चात्यया कोव्या पाश्चात्यं लवणसमुद्रावयवं स्पृष्टा, नव योजनसहस्राणि अष्टचत्वारिंशानि-अष्टचत्वारिंशदधिकानि सप्त योजनशतानि द्वादश चैकोनविंशतिभा-1 गान् योजनस्यायामेन ९७४८१२, यच्च समवायाङ्गसूत्रे-'दाहिणड्डभरहस्स णं जीवा पाईणपडीणायया दुहओ लवणसमुइं पुट्ठा णव जोअणसहस्साई आयामेण'मित्युक्तं तत्सूचामात्रत्वात् सूत्रस्य शेषविवक्षा न कृता, वृत्तिकारेण
॥६८॥ तु अयमवशिष्टराशिरूपो विशेषो गृहीत इति, अत्र सूत्रेऽनुक्तापि जीवानयने करणभावना दयते, तथाहि-जम्बूद्वीपच्यासाद्विवक्षितक्षेत्रेषुः शोध्यते, ततो यज्जातं तत्तेनैवेषुणा गुण्यते, ततः पुनश्चतुर्भिर्गुण्यते, इत्थं ससंस्कारो
seseaeeeeeeeeeeeeeeeeeecent
Jain Education
anal
For Private Personal Use Only
Hathrary.org