________________
परिवायगोविव हिलीयमाणं २ खुरचलणचञ्चपुडेहिं धरणिअलं अमिहणमाणं २ दोवि अ चलणे जमगसमगं मुहाओ विणिग्गमंत व सिग्घयाए मुलाणतंतुउद्गमवि णिस्साए पक्कमंतं जाइकुलरूवपञ्चयपसत्थबारसावत्तगविसुद्धलक्खणं सुकुलप्पसूअं मेहाविभद- . यविणीअं अणुअतणुअसुकुमाललोमनिद्धच्छविं सुजायअमरमणपवणगरुलजइणचवलसिग्धगामि इसिमिव खंतिखमए मुसीसमिव पञ्चक्खयाविणीयं उदगहुतवहपासाणपंसुकहमससकरसवालुइल्लतडकडगविसमपन्भारगिरिदरीसुलंघणपिल्लणणित्यारणासमत्थं अचंडपाडियं दंडवाति अणंसुपातिं अकालतालुं च कालहेसि जिअनिइंगवेसर्ग जिअपरिसह जञ्चजातीअं मल्लिहाणि सुगपत्तसुर्वण्णकोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमेण समभिरूढे कुवलयदलसामलं च रयणिकरमंडलनिभं सत्तुजणविणासणं कणगरयणदंडं णवमालिअपुष्फसुरहिगंधिं णाणामणिलयभत्तिचित्तं च पहोतमिसिमिसिंततिक्खधारं दिवं खग्गरयणं लोके अणोवमाणं तं च पुणो वंसरुक्खसिंगट्ठिदंतकालायसविपुललोहदंडकवरवइरभेदकं जाव सम्बत्थअप्पडिहयं किं पुण देहेसु जंगमाणं -पण्णासंगुलदीहो सोलस से अंगुलाई विच्छिण्णो। अद्धंगुलसोणीको जेटुपमाणो असी भणिओ ॥ १॥ असिरयणं परवइस्स हत्थाओ तं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ २ चा आवाडचिलाएहिं सद्धिं संपलग्गे आवि होत्था ॥ तए णं से सुसेणे सेणावइ ते आवाडचिलाए हयमहिअपवरवीरघाइअजावदिसोदिसि पडिसेहेइ (सूत्रं ५७)
'तए 'मित्यादि, ततः-खसैन्यप्रतिषेधनादनन्तरं सेनाबलस्य-सेनारूपस्य बलस्य नेता-स्वामी वेष्टक:-वस्तु-13 विषयवर्णकोऽत्र सेनानीसत्कः संपूर्णः पूर्वोक्तो ब्राह्या यावत् भरतस्य राज्ञोऽयानीकं आपातकिरातैर्यावत्प्रतिषेधितं
ww.jainelibrary.org
Jain Education