________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः
॥२३३॥
Jain Education In
पदव्यत्ययः प्राकृतस्यात्, विपतिताः - स्वस्थानतो भ्रष्टाश्चिप्रधाना ध्वजा-गरुडध्वजादयः पताकाश्च तदितरध्याना | यत्र तत्तथा ततः पदद्वयस्य कर्मधारयः, कृच्छ्रेण महता कष्टेन प्राणान् उपगतं प्राप्तं कथमपि धृतप्राणमितियावत्, दिशः सकाशादपरदिशि - स्वाभिमतदिक्त्याजनेनापरस्यां दिशि प्रक्षिप्य इति शेषः प्रतिषेधयन्ति-युद्धान्निवर्त्तयन्तीत्यर्थः ॥ इतो भरतसैन्ये किं जातमित्याह-
तए णं से सेणाबलस्स आ वेढो जाव भरहस्स रण्णो अग्गाणीअं आवाडचिलाएहिं हयमहियपवरवीर जाव दिसो दिसं पढिसेहि पास २ ता आरुत्ते रुद्वे चंडिक्किए कुविए मिसिमिसेमाणे कमलामेलं आसरयणं दुरूहइ २ त्ता तए णं तं असीइमंगुलमूसिअं णवणउइमंगुलपरिणाहं अट्ठसयमंगुलमायतं बत्तीसमंगलमूसिअसिरं चउरंगुलकन्नागं वीसइअंगुलबाहागं चउरंगुलजाणूकं सोलसअंगुलजंघागं चउरंगुलमूसिअखुरं मुत्तोली संवत्तवलिअमज्झं ईसिं अंगुलपणयपठ्ठे संणयपठ्ठे संगयपठ्ठे सुजायपठ्ठे पत्थप विसिप एणीजाणुण्णयवित्थयथद्धपट्टे वित्तलयकसणिवाय अंकेल्लणपहारपरिवज्जिअंगं तवणिज्जथासगाहिलाणं वरकणगसुफुल्लथासगविचित्तरयणरज्जुपासं कंचणमणिकणगपयरगणाणाविहघंटिआजालमुत्तिआजालएहिं परिमंडियेणं पट्टेण सोभमाणेण सोभमाणं कक्केयणइंदनीलमरगयमसारगलमुहमंडणरइअं आविद्धमाणिक्कसुत्तगविभूसियं कणगामयपउम सुकयतिलकं देवमइविकप्पिअं सुखरिंदवाहणजोग्गावयं सुरूवं दूइजमाणपंच चारुचामरामेलगं घरेंतं अणभवाहं अभेलणयणं कोकासि अबहलपत्तलच्छं सयावरणनवकणगतविअतवणिज्जतालुजीहासयं सिरिआमिसेअघोणं पोक्खरपत्तमिव सलिलबिंदुजुअं अचंचलं चंचलसरीरं चोक्खचरग
For Private & Personal Use Only
श्वक्षस्कारे अश्वतखजरले .
५७
॥२३३॥
www.jainelibrary.org