SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ तिकट्ठ पंजलिउडा पायवडिओ मरह रायं सरणं उविति । तए णं से भरहे राया तेसिं आवाडचिलायाणं अम्गाई वराई रयणाई पडिच्छति २ तो ते आवाडचिलाए एवं बयासी-गच्छह णं भो तुब्मे ममं बाहुच्छायापरिग्गहिया णिब्भया णिरुश्विग्गा सुहंसुहेणं परिवसह, णत्वि मे कत्तोवि मयमत्यित्तिकट्ठ सकारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिक्सिज्जेइ । तए णं से भरहे राया सुसेणं सेणावई सद्दावेइ २ ता एवं वयासी-गच्छाहि णं भो देवाणुप्पिा ! दोचपि सिंधूए महाणईए पञ्चत्थिमं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि अ ओभवेहि २ ता अग्गाई वराइं रयणाई पडिच्छाहि २ त्ता मम एअमाणत्तिअं खिप्पामेव पञ्चप्पिण्महि जहा दाहिणिलस्स ओयवणं नहा सर्व भाणिअवं जाव पञ्चणुभवमाणा विहरंति ( सूत्रं ६१) 'तएणं तस्स मरहस्स रण्णो सत्तरत्त'मित्यादि, ततः समुद्गकभूततयाऽवस्थानानन्तरं तस्य भरतस्य राज्ञः सप्तशिरात्रे परिणमति सति अयमेतद्रूपो यावत्सङ्कल्पः समुदपद्यत, तमेव प्रादुर्भावयन्नाह-'केस 'मित्यादि, कः एष भोः | सैनिकाः अप्रार्थितप्रार्थकादिविशेषणविशिष्टो यो मम अस्यामेतद्रूपायां यावद्दिव्यायां देवानामिव ऋद्धिदेवस्य वा-राज्ञ ऋद्धिर्देवर्द्धिस्तस्यां सत्यां एवं दिव्यायां देवद्यतौ दिव्येन देवानुभावेन देवानुभागेन वा देवानामिव योऽनुभागोऽनुभावो वा-प्रभावस्सेन सह लब्धायांपासायामभिसमन्वागतायां सत्यां उपरि स्कन्धावारस्य 'जुगमुसलमुट्टि जाति युगमु| सलमुष्टिप्रमाणमात्राभिर्धाराभिर्व वर्षति-वृष्टिं करोति, अत्र किरातगृहाणामेव केषाश्चिदयमुपद्रवोपक्रम इति सामान्यतो ज्ञानेऽपि 'मानधनानो प्रमूणी गर्वणमिता गिरस्त्वंकाररेकारबहुला एव भवेयुरिति क एष इत्यादिक आको Jain Education in For Private Personel Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy