________________
Jain Education Internat
पुमर्थानां त्रयाणां सममात्रया १४ । कोशवान् १५ सत्यसन्धश्च १६, चरदृग् १७ दूरमन्त्रदृग् १८ ॥ ३ ॥ आसिद्धि कर्मोद्योगी १९ च, प्रवीणः शस्त्र २० शास्त्रयोः २१ । निग्रहा २२ नुग्रहपरो २३, निर्लश्चं दुष्टशिष्टयोः २४ ॥४॥ उपायार्जितराज्यश्री २५र्दानशौण्डो २६ ध्रुवंजयी २७ । न्यायप्रियो २८ न्यायवेत्ता २९, व्यसनानां व्यपासकः ३० ॥ ५ ॥ अवार्यवीर्यो ३१ गाम्भीर्यो ३२ दार्य ३३ चातुर्यभूषितः ३४ । प्रणामावधिकक्रोध ३५ स्तात्त्विकः सात्त्विको नृपः ३६ ॥ ६ ॥” एते पाठसिद्धार्थाः, नवरमौदार्य - दाक्षिण्यं तेनं दानशौण्डतागुणादस्य भेदः, यद्यप्येतेषामेव मध्यवर्त्तिनः केचन गुणाः सूत्रकृता साक्षात् पूर्वसूत्रे उक्ता उत्तरसूत्रे च वक्ष्यन्ते तथापि षट्त्रिंशत्संख्यामेलनार्थमत्र ते उक्ता इति न दोषः, उपलक्षणाश्च मानोन्मानादिवृद्धिकृत्त्व भक्तवत्सलत्वादयोऽन्येऽपि उक्तातिरिक्ता ग्राह्या इति, अव्यवच्छिन्नं-अखण्डितमातपत्रं - छत्रं यस्य स तथा एतेन पितृपितामहक्रमागतराज्यभोक्तेति सूचितं, अथवा | संयमकालादर्वाग् न केनापि बलीयसा रिपुणा तस्य प्रभुत्वमाच्छिन्नमिति, प्रकटे - विशदावदाततया जगत्प्रतीते उभययोन्यो- मातृपितृरूपे यस्य स तथा, अत एव विशुद्धं - निष्कलङ्कं यन्निजककुलं तदेव गगनं तन्त्र पूर्णचन्द्रः - चन्द्र इव सोमख्या - मृदुस्वभावेन नयनमनसोर्निर्वृतिकरः आल्हादक इत्यर्थः, अक्षोभो - भयरहितः सागरः - प्रस्तावात् क्षीरसमु| द्रादिः स इव स्तिमितः - स्थिरश्चिन्ताकल्लोलवर्जितो न पुनर्वेलावसरवर्द्धिष्णुकल्लोललवणोद इवास्थिरस्वभाव इत्यर्थः, धनपतिरिव - कुबेर इंव भोगस्यं समुदयः- सम्यगुदयस्तेन सह सद्-विद्यमानं द्रव्यं यस्य स भोगसमुदयस द्रव्यस्तस्य
For Private & Personal Use Only
w.jainelibrary.org