SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- 18|तैः-चिकुरसंस्थानविशेषैः प्रशस्तानि-मङ्गल्यानि दक्षिणावर्तानीत्यर्थः यानि लोमानि तैर्विरचितो यः श्रीवत्सो-महा- |३वक्षस्कारे द्वीपशा- 18 पुरुषाणां वक्षोऽन्तर्वर्ती अभ्युन्नतोऽवयवस्ततः पूर्वपदेन कर्मधारयस्तेन छन्नं-आच्छादितं विपुलं वक्षो यस्य स तथा, भरतराजन्तिचन्द्री वर्णनं सू. या वृत्तिः 18| देशे-कोशलदेशादौ क्षेत्रे-तदेकदेशभूतविनीतानगर्यादौ सुविभक्तो-यथास्थानविनिविष्टावयवो यो देहस्तं धरतीत्ये .४२ 81 बंशीलः, तत्कालावच्छेदेन भरतक्षेत्रे न भरतचक्रितोऽपरः सुन्दराङ्ग इत्यर्थः, तरुणस्य-उद्गच्छतो वेर्ये रश्मयः-किरणा-18 ॥१८३॥ 18स्तैर्बोधित-विकासितं यद्वरकमलं-प्रधानसरोज हेमाम्बुजमित्यर्थस्तस्य विबुधो-विकस्वरो यो गर्भो-मध्यभागस्तद्वंद्वर्णः शरीरच्छविर्यस्य स तथा, हयपोसनं-'पुस उत्सर्गे' इति धातोरनटि हयापानं तदेव कोश इव कोशः सुगुप्तत्वात् || तत्सन्निभः प्रशस्तः पृष्ठस्य-पृष्ठभागस्यान्तः-चरमभागोऽपानं तत्र निरुपलेपो लेपरहीतपुरीषकत्वात् , पद्मं प्रतीतं || उत्पलं-कुष्ठं कुन्दजातियूथिकाः प्रतीताः वरचम्पको-राजचम्पकः नागपुष्पं-नागकेसरकुसुमं सारङ्गानि-प्रधानदलानि 8 अथवा पदैकदेशे पदसमुदायग्रहणात् सारङ्गशब्देन सारङ्गमदः-कस्तूरी द्वन्द्वे कृते एतेषां तुल्यो गन्धः-शरीरपरिमलो 8 यस्य स तथा, तद्धितलक्षणादिप्रत्ययात् रूपसिद्धिः, षटूत्रिंशता अधिकप्रशस्तैः पार्थिवगुणैर्युक्तः, ते चेमे-'अव्यङ्गो १ ॥१८॥ लक्षणापूर्णो २, रूपसम्पत्तिभृत्तनुः ३। अमदो ४ जगदोजस्वी ५, यशस्वी ६ च कृपालुहृत् ७॥१॥ कलासु कृ-181 |तकमो ८ च, शुद्धराजकुलोद्भवः ९। वृद्धानुग १० स्त्रिशक्ति ११श्च, प्रजारागी १२ प्रजागुरुः १३ ॥२॥ समर्थन: RI १ तैः विरचितः अलङ्कृतो यः श्रीवत्सः जिनप्रतिमायां प्रसिद्धो वक्षोऽन्तः सुप्रमाणोन्नतमांसलप्रदेशविशेषस्तेन छनं ( इति ही• वृत्ती) Nuw.jainelibrary.org JainEducation indas For Private Personer Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy