________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ १८४ ॥
Jain Education Inte
| भावस्तत्ता तया, भोगोपयोगिभोगाङ्गसमृद्ध इत्यर्थः, समरे - संग्रामे अपराजितो - भङ्गमप्राप्तः परमविक्रमगुणः व्यक्तं, | अमरपतेः समानं सदृशमत्यर्थतुल्यं रूपं यस्य स तथा मनुजपतिः - नरपतिर्भरतचक्रवर्त्ती उत्पद्यते इति तु प्राग्योजितमेव, अथोत्पन्नः सन् किं कुरुते इत्याह-- 'भरहे 'त्यादि, अनन्तरसूत्रे एव दर्शितस्वरूपो भरतचक्रवर्त्ती भरतं | भुङ्क्ते - शास्तीति, प्रनष्टशत्रुरिति व्यक्तं, अत इदं भरतक्षेत्रमुच्यते इति निगमनमप्रे वक्ष्यते । अथ प्रस्तुतभरतस्य दिग्विजयादिवक्तव्यतामाह-
तए णं तस्स भरहस्स रण्णो अण्णया कयाइ आउद्दघरसालाए दिखे चक्करयणे समुप्पज्जित्था, तए णं से आउद्दघरिए भरहस्स रण्णो आउहघरसालाए दिवं चक्करयणं समुप्पण्णं पासइ पासित्ता हट्ट चित्तमानंदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए जेणामेव दिवे चक्करयणे तेणामेव उवागच्छइ २ ता तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता करयल जाव कट्टु चक्करयणस्स पणामं करेइ २ ता आउद्दघरसालाओ पडिणिक्खमइ २ त्ता जेणामेव बाहिरिआ उवद्वाणसाला जेणामेव भरहे राया तेणामेव उवागच्छ २ त्ता करयल जाव जएणं विजपणं वद्धावेइ २ एवं वयासी एवं खलु देवाणुप्पिआण आउघरसालाए दिवे चक्करयणे समुप्पण्णे तं एअण्णं देवाणुप्पिआणं पिअट्टयाए पिअं णिवएमो पिअं मे भवड, तते णं से भरहे राया तस्स आउघरिअस्स अंतिए एअमहं सोचा णिसम्म हट्ट जान सोमणस्सिए विअसिअवर कमलणयणवयणे पयलिअवरकडगतुडिमकेऊरमउडकुंडलहारविरायंतरइअवच्छे पालंबलंबमाणघोलंतभूसणधरे ससंभमं तुरिअं चवलं णरिंदे सीहासणाओ अब्भुट्ठेइ २ ता पायपीढाओ पथोरुह २ सा पाउआओ ओमुअइ २ चा एगसाडि उत्तरासंगं करेद्द २ चा अंजलि मडलि अग्गहत्थे चक्करयणा
For Private & Personal Use Only
३वक्षस्कारे चकोत्पचितत्पूजोत्सवाः सू.
४३
1126811
wjainelibrary.org