________________
यस्तुलायामारोपितः सन्नद्धभार पलसहस्रात्मकं तुलयति स उन्मानोपेतः, तथा यद्यस्यात्मीयमङ्गलं तेनालेन द्वादशां-18 गुलानि मुखं प्रमाणयुक् अनेन च मुखप्रमाणेन नव मुखानि पुरुषः प्रमाणयुक्तः स्यात् , प्रत्येकं द्वादशांगुलैवभिर्मुखै-18 रष्टोत्तरशतमङ्गुलानां सम्पद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तः स्यात् , एवं सुभद्राऽपि मानोन्मानप्रमाणयुक्ता,18| | तथा तेजस्विनी व्यक्तं रूपं-सुन्दराकारो लक्षणानि च-छत्रादीनि तैर्युक्तां, स्थितमविनाशित्वाद्यौवनं यस्याः सा तथा,18 केशवदवस्थिता-अवर्धिष्णवो नखा यस्याः सा तथा, ततः पदद्वयकर्मधारये तां, अयं भावः-भुजमूलादिरोमाण्य-18 जहद्रोमस्वभावान्येव तस्याः स्युरिति, अन्यथा तत्केशपाशस्य प्रलम्बतया व्याख्यानं उत्तरसूत्रे करिष्यमाणं नोपपद्येत, | सर्वरोगनाशनी, तदीयस्पर्शमहिना सर्वे रोगा नश्यन्तीति, तथा बलकरी सम्भोगतो बलवृद्धिकरी नापरपुरन्ध्रीणामिवास्याः परिभोगे परिभोक्तुर्बलक्षय इति भावः, ननु यदि श्रूयते समये हस्तस्पृष्टाश्वग्लानिदर्शनेन स्त्रीरतस्य स्वकामुकपुरुषविभीषिकोत्पादनं तर्हि कथमेतदुपपद्यते ?, उच्यते, चक्रवर्तिनमेवापेक्ष्यैतद्विशेषणद्वयस्य व्याख्यानात्, यत्तु सत्यपि स्त्रीरत्ने ब्रह्मदत्तचक्रभृतो दाहानुपशमः तत्र समाधानमधस्तनग्रन्थे दण्डवर्णनव्याख्यातोऽवसेय, ईप्सिताऋतविपरीतत्वेनेच्छागोचरीकृता ये शीतोष्णस्पर्शास्तैर्युक्तां उष्णतौं शीतस्पर्धा शीततौं उष्णस्पर्शा मध्यमत्तौ मध्यम
१ तस्याः स्पर्शः चक्रवर्तिनः सर्वदोषनाशक इत्यर्थः, न चैवमन्तरामये दाघज्वरोपगते ब्रह्मदत्तचक्रवर्तिनि ब्यमिचारः, प्रत्यासन्नमृत्योरखदानी तत्स्पर्शसहने सामाभाबातू अवश्यंभाविवस्तुत्वाच ( ही• वृत्ती)
श्रीजादू..
ION
For Private Personal Use Only
N
ww.jainelibrary.org