SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ Jain Education इत्यनेन चानप्रत्यये स्त्रीलिङ्गीय आप्प्रत्यये साधुः तथा वाच्यं 'जीवाभिगमादिभ्यः । अथ यमकौ द्रहाश्च यावता. | अन्तरेण परस्परं स्थितास्तन्निर्णेतुमाह - 'जावइयं' इत्यादि, यावति प्रमाणे- अन्तरमाने नीलवतो यमकौ भवतः खलुनिश्चितं तावदन्तरं योजनसप्तभागचतुर्भागाभ्यधिकचतुस्त्रिंशदधिकाष्टशतयोजनरूपं यमकद्रहयोद्रहाणां च बोध्यमिति शेषः, उपपत्तिस्तु प्राग्वत् ॥ अथ येषां इदानामन्तरमानमनन्तरमुक्तं तान् स्वरूपतो निर्दिशति कहि णं भन्ते ! उत्तरकूराए णीलवन्तद्दद्दे णामं दहे पण्णत्ते ?, गोअमा ! जगाणं दक्खिणिल्लाओ चरिमन्ताओ अट्ठसए चोत्तीसे चत्तारि अ सत्तभाए जोअणस्स अवाहाए सीआए महाणईए बहुमज्झदेसभाए एत्थ णं णीलवन्तद्ददे णामं दहे पण्णत्ते दाहिणउत्तरायए पाईणपडीणविच्छिणे जद्देव पउमदहे तहेव वण्णओ अब्वो णाणत्तं दोहिं पडमवरवेइआहिं दोहि य वणसंडेहिं संपरिक्खित्ते, नीलवन्ते णामं नागकुमारे देवे सेसं तं चेव णेअव्वं, णीलवन्तद्दहस्स पुव्वावरे पासे दस २ जोअणाई अबाहाए एत्थ णं वीसं कंचणगपब्वया पण्णत्ता, एगं जोयणसयं उद्धं उच्चत्तेणं - मूलंमि जोअणसयं पण्णत्तरि जोअणाई मज्झमि । उवरितले कंचणगा पण्णासं जोअणा हुंति ॥ १ ॥ मूलंमि तिण्णि सोले सत्तत्तीसाई दुण्णि मज्झमि । अट्ठावण्णं च सयं उवरितले परिरओ होइ ॥ २ ॥ पढमित्थ नीलवन्तो १ बितिओ उत्तरकुरू २ मुणेअव्वो । चंदद्दहोत्थ तइओ ३ एरावय ४ मालवन्तो अ ५ ॥ ३ ॥ एवं वण्णओ अट्ठो पमाणं पलिओ मट्ठिइआ देवा (सूत्रं ८९ ) 'कहि ण' मित्यादि, व भदन्त ! उत्तरकुरुषु २ नीलवद्द्रहो नाम द्रहः प्रज्ञप्तः १, गौतम ! यमकयोर्दाक्षिण्या चर For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy