________________
चन पावत्पदात्सव-
४वक्षस्कार
श्रीजम्यू
अर्चनिकोत्तरकालं नवोत्पन्नसुरयोर्बलिविसर्जनपीठे द्वे योजने आयामविष्कम्भाभ्यां योजनं बाहल्येन यावत्पदात् 'सबदीपशा- रयणामया अच्छा पासाईआ ४' ततो नन्दाभिधाने पुष्करिण्यौ बलिक्षेपोत्तरकालं सुधर्मासभां जिगमिषतोरभिनवो- यमकपर्वत न्तिचन्द्री-शत्पन्नसुरयोर्हस्तपादप्रक्षालनहेतुभूते, अत एव सूत्रे प्रथमोक्ते अपि नन्दापुष्करिण्यौ प्रयोजनक्रमवशात् पश्चाद् व्याख्याते |8| वर्णनं या वृत्तिः
म.८८ क्रमप्राधान्याद् व्याख्यानस्य, अथ यथा सुधर्मासभातः उत्तरपूर्वस्यां दिशि सिद्धायतनं तथा तस्योत्तरपूर्वस्यां दिशि 8| ॥३२८॥
उपपातसभा, एवं पूर्वस्मात् पूर्वस्मात् परं परमुत्तरपूर्वस्यां वाच्यं यावदलिपीठादुत्तरपूर्वस्यां नन्दा पुष्करिणीति, अत्र च 'जमिगाओ रायहाणीओ' इत्यादिसूत्रेषु द्विवचनेन, 'तासिं जाव उप्पिं माणवए चेइअखम्भे' इत्यादिसूत्रेष्वेक-18 वचनेन निर्देशः सूत्रकाराणां प्रवृत्तिवैचित्र्यादिति ॥ वर्णिते यमिकाभिधे राजधान्यौ, अथानयोरधिपयोर्यमकदेवयोरुत्पत्त्यादिस्वरूपाख्यानाय विस्तरारुचिः सूत्रकृत् संग्रहगाथामाह-'उववाओ संकप्पो'इत्यादि, उपपातो-यमकयोदेवयोरुत्पत्तिर्वाच्या, ततः उत्पन्नयोः सुरयोः शुभव्यवसायचिन्तनरूपः सङ्कल्पः, ततोऽभिषेक:-इन्द्राभिषेकः, ततः विभूषणा-अलङ्कारसभायामलङ्कारपरिधानं, ततो व्यवसायः-पुस्तकरत्नोद्घाटनरूपः, ततः अर्चनिका-सिद्धायतनाद्यर्चा, ततः सुधर्मायां गमनं, यथा च परिवारणा-परिवारकरणं स्वस्वोक्तदिशि परिवारस्थापनं यथा यमकयोदेवयोसिंहासनयोः
॥३२८॥ परितो वामभागे चतुःसहस्रसामानिकभद्रासनस्थापनं सैव ऋद्धिः-सम्पत् रूपनिष्पत्तिस्तु 'णिज् बहुलं नाम्नः कृगादिषु' IRI (श्रीसिद्ध० अ०३ पा०४ सू०४२) इत्यनेन करणार्थे 'णिवेत्त्यासश्रथघट्टवन्देरनः' (श्रीसिद्ध० अ०५पा०३सू०१११)
For Private
Jan Education International
wrow.jainelibrary.org
Personal Use Only