________________
श्रीजम्बू
सदायस्थायीनि मिर्झराः गा:-प्रसिद्धाः दर्यो-गुहाः नद्यो द्रहाश्च प्रतीताः वृक्षाः रूक्षा वा-सहकारादयः गुच्छा-वृन्ता
१वक्षस्कारे द्वीपशाश्रीप्रभृतयः गुल्मा-नवमालिकादयः लताः-पद्मलताद्याः वल्ल्यः-कूष्माण्डीप्रमुखाः, अत्र नदीद्रहवृक्षादिवनस्पतीना
| भरतक्षेत्र न्तिचन्द्री
वर्णनं सू. या वृत्तिः
मशुभानुभावजनितानामेव बाहुल्यं बोध्यं, नतु एकान्तसुषमादिकालभावि तथाविधशुभानुभावजनितानां, तेषां प्रायः मज्ञापककालेऽल्पीयस्त्वात् , अटब्यो-दूरतरजननिवासस्थाना भूमयः श्वापदा-हिंग्रजीवाः स्तेनाः-चौराः तदेव कुर्वन्तीति निरुक्तितस्तस्कराः-सर्वदा चौर्यकारिणः डिम्बानि-स्वदेशोत्थविप्लवा डमराणि-परराजकृतोपद्रवाः दुर्भिक्षं-भि
क्षाचराणां भिक्षादुर्लभत्वं, दुष्कालो-धान्यमहार्यतादिना दुष्टः कालः पाखण्डं-पाखण्डिजनोत्थापितमिथ्यावादः कृपणाः ॥ प्रतीताः वनीपका-याचका ईतिः-धान्याद्युपद्रवकारिशलभमूषिकादिः मारिः-मरकः कुत्सिता वृष्टिः कुवृष्टिः कर्षक-13
जनानभिलपणीया वृष्टिरित्यर्थः, अनावृष्टिः-वर्षणाभाव इति राजानः-आधिपत्यकर्तारः तद्बाहुल्यं च प्रजानां पीडा
हेतुरिति रोगाः संक्लेशाश्च व्यक्ताः, अभीक्ष्णं २-पुनः पुनर्दण्डपारुष्यादिना संक्षोभा:-चित्तानवस्थितता प्रज्ञानामिति Hशेषः, इदं च सर्व विशेषणजातं भरतस्य प्रज्ञापकापेक्षया मध्यमकालीनानुभावमेव व्यावर्णितं, तेनोत्तरसूत्रे एकान्तसुष
॥६६॥ मादावस्य बहुसमरमणीयत्वातिस्निग्धत्वादिकमेकान्तदुष्पमादौ निर्वनस्पतिकत्वाराजत्वादिकं च वक्ष्यमाणं न विरुध्यते इति । प्रागेव प्राचीनं, स्वार्थे ईनप्रत्ययः, दिग्विवक्षायां प्राचीनं पूर्वा इत्यर्थः, एवं प्रतीचीनोदीचीने अपि वाच्ये, तेन , पूर्वापरयोर्दिशोरायतं उदीचीदक्षिणयोर्दिशोर्विस्तीर्ण, अथवा प्राचीनप्रतीचीनावयवयोरायतमेवमुत्तरत्राषि, अथ तदेव
Jain Education International
For Private Personel Use Only
www.ainelibrary.org