SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू खंडगप्पवायगुहाए दाहिणिल्लस्स दुवारस्स कवाडा. सयमेव महया २ कोंचारवं करेमाणा २ सरसरस्सगाई ठाणाई पचोसक्कित्था, तए | ३वक्षस्कारे द्वीपशा णं से भरहे राया चक्करयणदेसियमग्गे जाव खंडगप्पवायगुहाओ दक्खिणिल्लेणं दारेणं णीणेइ ससिव्व मेहंधयारनिवहाओ ( सूत्रं६५) खण्डप्रपान्तिचन्द्री | ताधिपनृ'तए णमित्यादि, ततो-गङ्गादेवीसाधनानन्तरं तद्दिव्यं चक्ररत्नं गङ्गाया देव्या अष्टाहिकायां महिमायां निवृत्तायां । या तिः | तमालसासत्यामायुधगृहशालातः प्रतिनिष्कामति यावत्पदादन्तरिक्षप्रतिपन्नपदादिपरिग्रहः गङ्गाया महानद्याः पश्चिमे कूले धनं निर्ग॥२५५॥ | दक्षिणदिशि खण्डप्रपातगुहाभिमुखं प्रयातं चाप्यभवत् , ततः स भरतो राजा चक्ररत्नं पश्यतीत्यादिकं तावद्वक्तव्यं ९ मश्च सू.६५ यावत्खण्डप्रपातगुहायामागच्छतीति पिण्डार्थः, सर्वा कृतमालवक्तव्यता-तमिस्रागुहाधिपसुरवक्तव्यता नेतव्या-ज्ञातव्येत्यर्थः, नवरं नाव्यमालको नृत्तमालको वा देवो गुहाधिपः प्रीतिदानं 'से' तस्य आलङ्कारिकभाण्डं-आभरणभृत-18 भाजनं कटकानि च शेष-उक्तविशेषातिरिक्तं सर्व तथैव-सत्कारसन्मानादिकं कृतमालदेवतावद्वक्तव्यं यावदष्टाहिका, अथ दाक्षिणात्यगङ्गानिष्कुटसाधनाधिकारमाह-'तए ण'मित्यादि, ततः-खण्डप्रपातगुहापतिसाधनानन्तरं स भरतो राजा नाव्यमालकस्य देवस्याष्टाहिकायां पूर्णायां सुषेणं सेनापति शब्दयति, शब्दयित्वा च 'जांव सिन्धुगमोत्ति 18 यावत्परिपूर्णः 'एवं वयासी-गच्छाहि णं भो देवाणुप्पिआ! सिन्धुए'इत्यादिकः सिन्धुगमः-सिन्धुनदीनिष्कुटसाधन- ॥२५५॥ पाठो गङ्गाभिलापेन नेतव्यः यावद् गङ्गाया महानद्याः पौरस्त्यं निष्कुट-गङ्गायाः पश्चिमतो वहन्त्या सागरेण पूर्वतः ६ 18 परिक्षेपकारिणा गिरिभ्यां दक्षिणतो वैताव्येन उत्तरतो लघुहिमवता कृता या मर्यादा-व्यवस्था तया सह वर्त्तते यत्त Jain Education Intel For Private Personal Use Only ainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy