SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूडीपशान्तिचन्द्री - या वृत्तिः ॥ ३८ ॥ Jain Education In व सो बत्ति ॥ १ ॥” गन्धारस्वरान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी उत्तरमन्दा मूर्च्छना किलातिप्रकर्षप्राप्ता ततस्तदुपादानं, तया च मुख्यवृत्त्या वादयिता मूर्च्छितो भवति परमभेदोपचाराद्वीणापि मूच्छितेत्युक्ता, साऽपि यद्यङ्के . सुप्रतिष्ठिता न भवति ततो न मूर्च्छना प्रकर्षं विदधाति तत आह-अङ्के - उत्सङ्गे स्त्रियाः पुरुषस्य वा सुप्रतिष्ठितायाः तथा कुशलेन-वादननिपुणेन नरेण नार्या वा सुष्ठु - अतिशयेन सम्यक्प्रगृहीतायाः तथा चन्दनस्य सारो - गर्भस्तेन | निर्मापितो यः कोणो-वादनदण्डः तेन परिघट्टिताया:- संघट्टिताया: प्रत्यूषकालसमये - प्रभातकालसमये, कालश्च वर्णोsपि स्यादत आह- 'समयेति' समयश्च सङ्केतोऽपि स्यादत आह- 'काले ति मंद मंद - शनैः शनैः एजिताया:- चन्दन| सारकोणेन मनाक् कम्पितायाः तथा व्येजितायाः - विशेषतः कम्पितायाः, एतदेव पर्यायेण व्याचष्टे - चालितायाः तथा घट्टितायाः - ऊर्ध्वाधोगच्छता चन्दनसार कोणेन गाढतरं वीणादण्डेन सह तन्त्र्याः स्पृष्टाया इत्यर्थः तथा स्पन्दितायाः नखाग्रेण स्वरविशेषोत्पादनार्थमीषच्चालितायाः क्षोभिताया- मूर्च्छा प्रापिताया ये उदारा मनोहरा मनोज्ञाः कर्णमनोनि| र्वृतिकराः सर्वतः समन्ताच्छन्दा अभिनिस्सरन्ति, स्यात् - कथञ्चिद्भवेदेतद्रूपस्तेषां मणीनां तृणानां च शब्दः १, भगवानाह - गौतम ! नायमर्थः समर्थः, पुनरपि गौतमः प्राह - 'से जहाणामए किंनराण वा किंपुरिसाण वा महोरगाण वा गंधवाण वा भदसालवणगयाण वा णंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा महाहिमवंत मलयमंदरगिरिगुहा समन्नागयाण वा एगओ सहियाणं संमुहागयाणं समुपविद्वाणं सन्निविद्वाणं प्रमुइयपक्कीलियाणं गीयरइ गं For Private & Personal Use Only १ वक्षस्कारे पद्मवरवेदिकावन - खण्डव. 11 36 11 www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy