________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ६४ ॥
Jain Education Inter
जाव णिचे, रायहाणी से दाहिणेणं जाव वेजयंते देवे २' इति, तथा 'कहि णं भंते ! जंबुद्दीवस्स दीवस्स जयंते णामं दारे पण्णत्ते ?, गोअमा ! जंबुद्दीवे दीवे मंदरस्स पवयस्स पञ्चत्थिमेणं पणयालीसं जोअणसहस्साइं अबाहाए जंबुद्दीवपञ्चत्थिमपेरंते लवणसमुद्दपञ्च्चत्थिमद्धस्स पुरत्थिमेणं सीओआए महाणईए उपि एत्थ णं जंबुद्दीवस्स दीवस्स जयंते णामं दारे पण्णत्ते, तं चैव से पमाणं, जयंते देवे, पञ्चत्थिमेणं से रायहाणी जाव जयंते देवे २" इति, तथा "कहि णं भंते ! जंबुद्दीवस्स २ अपराजिए णामं दारे पण्णत्ते ?, गो० ! मंदरस्स उत्तरेणं पणयालीसं जोअणसहस्साई अबाहाए जंबुद्दीवे | दीवे उत्तरपेलंते लवणसमुद्दे उत्तरस्स दाहिणेणं एत्थ णं जंबुद्दीवे दीवे अपराइए णामं दारे पण्णत्ते, तं चैव पमाणं, रायहाणी उत्तरेणं जाव अपराइए देवे २, चउण्हवि अण्णंमि जंबुद्दीवे' इति, अत्र व्याख्या -क्व भदन्त ! जम्बूद्वीपस्य २ वैजयन्तं नाम द्वारं प्रज्ञतं १, भगवानाह - गौतम ! मन्दरस्य दक्षिणेन - दक्षिणस्यां दिशि पश्चचत्वारिंशद्योजन सहस्राण्यबाधया बाधनं बाधा - आक्रमणमिति न बाधा अबाधा - दूरवर्त्तित्वेनानाक्रमणमपान्तरालमित्यर्थः, तथा (या) कृत्वेति गम्यते, अपान्तराले मुक्त्वा इति भावः, जम्बूद्वीपद्वीपदक्षिणपर्यन्ते लवणसमुद्रदक्षिणार्द्धस्योत्तरेण जम्बूद्वीपस्य द्वीपस्य | वैजयन्तं नाम्ना द्वारं प्रज्ञतं, अष्टौ योजनान्यूवोंच्चत्वेनेत्यादिका सैव विजयद्वारसम्बन्धिन्येव सर्वा वक्तव्यता याव - नित्यं वैजयन्तमिति नाम, क्व भदन्त ! वैजयन्तस्य देवस्य वैजयन्तानाम्नी राजधानी इत्यादि सर्व प्राग्वत्, वैजयन्तो देवो वैजयन्तो देव इति, एवं जयन्तापराजितद्वारवतव्यतापि वाच्या, नवरं जयन्तद्वारस्य पश्चिमायां दिशि
For Private & Personal Use Only
१ वक्षस्कारे जम्बूद्वीपद्वारा०सू०८
॥ ६४ ॥
Jainelibrary.org