SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ यते, लब्धं योजनानि ३१६२२७, छेदराशिश्च सप्तकेऽपि द्विगुणीकृते जातः ६१२४५४, उपरि शेषांशाः ४८४४७१, IS एते च योजनस्थानीया इति क्रोशानयनार्थ चतुर्भिर्गुणिताः जाताः १९३७८८४, छेदराशिना भागे सम्धं क्रोशाः || ॥ शेष ४०५२२, धनुरानयनाय द्विसहस्रगुणं, जातं ८१०४४०००, छेदराशिना भागे लब्धानि धनूंषि १२८, शेष । ||८९८८८, पण्णवत्यलमानत्वाखनुषोऽङ्गलानयनार्थ षण्णवतिगुणं, जातं.८६२९२४८, छेदेन भागे लब्ध अङ्गलानि |१३, शेष ०७३४६, अत्र 'व्याख्यातो विशेषप्रतिपत्ति'रिति न्यायात् यवादिकमप्यानीयते, तथाहि-ते ह्यङ्गलांशा 18 'अष्टभिर्यवैरजल'मिति अभिर्गुण्यन्ते, जाताः ३२५८७६८ छेदः स एव लब्धाः ययाः ५, ततोऽप्यष्टगुणमे यूका दयः स्युः, तत्र यूका १, एतत्सर्वमप्यद्धोंडलस्थ किश्चिद्विशेषाधिकरवकथनेन सूत्रकारेणापि सामान्यतः संगृहीतमिति बोध्य, गणितपदं तत्करणं च सोदाहरणमग्रे भावयिष्यत इति । अथाकारभाषप्रत्यवतारविषयक प्रश्न निर्वक्तुमाह से गं एगाए वइरामईए जगईए सबओ समता संपरिक्खित्ते, सा णं जगई अट्ठ जोयणाई उड्ड उच्चत्तेणं मूले बारस जोअणाई विक्खंभेणं मझे अट्ठ जोयणाई विक्खंभेणं उरि चत्तारि जोअणाई विक्खंभेणं मूले विच्छिन्ना मज्झे संक्खित्ता उवरि तणुया गोपुच्छसंठाणसंठिया सव्यवदामई अच्छा सण्हा लण्हा घडा महा णीरया णिम्मला णिप्पंका णिककडच्छाया सप्पभा समिरीया सउलोया पासादीया दरिसणिजा अभिरुवा पडिरूवा, सा णं जगई एगेणं महंतगवक्खकडएणं सव्वओ समंता संपरिक्खित्ता, से णं गवक्खकडए अद्वजोअणं उषं उपत्तेणं पंच धणुसयाई विक्खंभेणं सधरयणामए अच्छे जाव पडिरूवे, तीसे गं जगईए eceoecemedecesecececececemeseeo Jan Education Intel For Private Personel Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy