SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ seleed द्वीपशा श्रीजम्बू- म, जम्बूद्वीपजगतीविष्कम्भेन सहैव लक्षं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन लवणसमुद्रलक्षद्वयं, एवमन्येष्वपि १ वक्षस्कारे शाद्वीपसमद्रेषु, अन्यथा समुद्रमानाजगतीमानस्य पृथग्भणने मनुष्यक्षेत्रपरिधिरतिरिकः स्थात्, सहि पश्चचत्वारिंशल- 18 जाम्बूद्वीन्तिचन्द्री पायामाया वृत्तिः क्षप्रमाणक्षेत्रापेक्षयाऽभिधीयते, अयमेवाशयः श्रीअभयदेवसूरिभिः चतुर्थाङ्गवृत्तौ पञ्चपञ्चाशत्तमे समवाये प्रादुष्कृतो दिसू.३ |ऽस्तीति, तथा त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तपिशे-सप्तविंशत्यधिके त्रयः क्रोशा अष्टाविशं-अष्टाविंशत्यधिकं धनुः शतं त्रयोदशाङ्गुलानि अर्धाङ्गुलञ्च किश्चिद्विशेषाधिकमित्येतावाम् परिक्षेपेण-परिधिना शप्रज्ञप्तः । अत्र सप्तविंशमष्टाविंशमित्यादिकाः शब्दाः 'अधिकं सत्संख्यमस्मिन् शतसहने शतिशइशान्ताया " इति सूत्रेण डप्रत्यये (श्रीसिद्ध०७-१-१५४ ) सप्तविंशत्यधिकमष्टाविंशत्यधिकमित्यर्थः । परिध्यानयनोपायस्त्वयं चूर्णिका-| रोक्तः-"विक्खंभवग्गदहगुणकरणी वट्टरस परिरओ होइ। विक्खंभपायगुणिओ परिरओ तस्स गणियपयं ॥१॥" अत्र व्याख्या-जम्बूदीपस्य विष्कम्भो-व्यासः, स्थापना यथा १०.०००, तद्वर्गः क्रियते 'सद्गुणो वर्ग' इति वचनालक्षं लक्षण गुण्यते, जातं १००००००००००, स च दशगुणः क्रियते, शून्यानि ११, तदनु 'करणी'ति वर्गमूलमानीयते, तथाहि'विषमात्पदतस्त्यक्त्वा वर्ग स्थानच्युतेन मूलेन । द्विगुणेन भजेच्छेषं लब्धं विनिवेशयेत् पङ्गयाम् ॥१॥ तद्वर्ग संशो ध्य द्विगुणीकुर्वीत पूर्ववल्लब्धम् । उत्सार्य ततो विभजेच्छेषं द्विगुणीकृतं दलयेत् ॥२॥” इत्यनेन करणेनानीते वर्ग-1 II मूले जातोऽधस्तनच्छेदराशिः ६३२४४७, अत्र सप्तकरूपोऽन्त्योऽङ्को न द्विगुणीकृत इति तर्ज शेषं सर्वमबद्धीक्रि ॥१९ Jain Education in For Private Personel Use Only Aaw.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy