________________
श्रीजम्बू
द्वीपशा
न्तिचन्द्री- या वृत्तिः ॥२५८॥
'रयणाई'इत्यादि, रत्नानि चतुर्दशापि वराणि चक्रवर्तिनश्चक्रादीनि सप्तैकेन्द्रियाणि सेनापत्यादीनि च सप्त पञ्चेन्द्रि- ३वक्षस्कारे याणि सर्वरत्नाख्ये महानिधावुत्पद्यन्ते, तदुत्पत्तिः तत्र व्यावर्ण्यत इत्यर्थः, अन्ये त्वेवमाहुः-उत्पद्यन्ते एतत्प्रभावात् गङ्गाकूले स्फातिमद्भवन्तीत्यर्थः ४॥ अथ पञ्चमो निधिः-'वत्थाण य'इत्यादि, सर्वेषां वस्त्राणां च या उत्पत्तिस्तथा सर्वविभ-12
निधिप्रा
प्तिः पश्चिमतीनां-वस्त्रगतसर्वरचनानां रङ्गानां च-मञ्जिष्ठाकृमिरागकुसुम्भादीनां 'धोव्वाण य'त्ति सर्वेषां प्रक्षालनविधीनां च या 8 HIS. निष्पत्तिः सर्वा एषा महापद्मनिधौ ५॥ अथ षष्ठो निधिः-'काले कालण्णाण'मित्यादि, कालनामनि निधौ काल
नीतागमश्च ज्ञानं-सकलज्योतिःशास्त्रानुबन्धि ज्ञानं तथा जगति त्रयो वंशाः वंशः प्रवाहः आवलिका इत्येकार्थाः, तद्यथा-तीर्थ- सू. ६६ करवंशश्चक्रवर्तिवंशो बलदेववासुदेववंशश्च तेषु त्रिष्वपि वंशेषु यद्भाव्यं यच्च पुराणमतीतमुपलक्षणमेतद्वर्त्तमानं शुभाशुभं तत्सर्वमत्रास्ति, इतो महानिधितो ज्ञायत इत्यर्थः, शिल्पशतं-विज्ञानशतं घटलोहचित्रवस्त्रनापितशिल्पानां पञ्चानामपि प्रत्येकं विंशतिभेदत्वात् कर्माणि च-कृषिवाणिज्यादीनि जघन्यमध्यमोत्कृष्टभेदभिन्नानि त्रीण्येतानि प्रजाया हितकराणि निर्वाहाभ्युदयहेतुत्वात् एतत्सर्वमत्राभिधीयते ६ ॥ अथ सप्तमो निधिः-'लोहस्स य'इत्यादि, लोहस्य |च नानाविधस्योत्पत्तिर्भवति महाकाले निधौ, तत्र तदुत्पत्तिराख्यायते इत्यर्थः, तथा रूप्यस्य सुवर्णस्य च मणीनां
8 ॥२५८॥ चन्द्रकान्तादीनां मुक्तानां-मुक्काफलानां शिलानां-स्फाटिकादीनां प्रवालानां च सम्बन्धिनां आकराणामुत्पत्तिर्भवति, महाकाले निधाविति योगः॥७॥ अथाष्टम:-'जोहाण य'इत्यादि, योधानां-सूरपुरुषाणां चशब्दात्, कातराणा
Jain Education inte
ForPrivate&Personal use Only
www.jainelibrary.org