________________
द्वीपशा
या वृत्तिः
श्रीजम्बू-|मर्थ:-यो मया सह युयुत्सुः स मुमूर्परेवेति, दुरन्तानि-दुष्टावसानानि प्रान्तानि-तुच्छानि लक्षणानि यस्य स सथा, हीनायां ||३वक्षस्कारे
पुण्यचतुर्दश्यां जातो हीनपुण्यचातुर्दशः, तत्र चतुर्दशी किल तिथिर्जन्माश्रिता पुण्या पवित्रा शुभा इतियावत् भवति, न्तिचन्द्री
| थेकुमारसा च पूर्णाऽत्यन्तभाग्यवतो जन्मनि भवति अत आक्रोशता इत्थमुकं, क्वचिद् 'भिन्नपुण्णचाउद्दसे'त्ति, तत्र भिन्ना
भिन्नपुणचाउदसात, तत्रामा साधन . परतिथिसङ्गमेन भेदं प्राप्ता या पुण्यचतुर्दशी तस्यां जात इति, हिया-लज्जया श्रिया-शोभया च परिवर्जितः यो णमिति
४५ ॥२०२॥ 18 पूर्ववत् मम अस्याः-प्रत्यक्षानुभूयमानायाः एतद्रूपायाः एतदेव न समयान्तरे भङ्गुरत्वादिरूपान्तरभाक् रूपं-स्वरूपं ।
यस्याः सा तथा तस्या दिव्याया:-स्वर्गसम्भवा याःप्रधानाया वा देवानामृद्धिः-श्रीभवनरत्नादिसम्पत् तस्याः, एवं सर्वत्र, नवरं द्युतिः-दीप्तिः शरीराभरणादिसम्पत् तस्याः युतिर्वा-इष्टपरिवारादिसंयोगलक्षणा तस्याः दिव्येन-प्रधानेन देवानु-181 भावेन-भाग्यमहिनाऽथवा दिव्येन-देवसम्बन्धिनाऽनुभावेन-अचिन्त्यवैक्रियादिकरणमहिना सह 'पिता पुत्रेण सहागत' इत्यादिवत् ,लब्धाया-जन्मान्तरार्जितायाः प्राप्ताया-इदानीमुपस्थितायाः अभिसमन्वागताया:-भोग्यतां गतायाः उपरि आत्मना उत्सुको-मनसोत्कण्ठुलः परसम्पत्यभिलाषी पदव्यत्ययादुत्सुकात्मा वा भवने निसृजति, इतिकृत्वा सिंहासनादभ्युत्तिष्ठतीति । उत्थानानन्तरं यत्कर्त्तव्यं सदाह-'जेणेव से णा' इत्यादि, यत्रैव स नामरूपोऽहतः-अखण्डि-8॥२०२॥ त: अङ्क:-चिन्हं यत्र स तथा नामाङ्क इस्यर्थः, एवंविधः शरस्तत्रैवोपागच्छति,सं नामाहताङ्क शरं गृह्णाति नामकं अनुप्रवाचयति-वर्णानुपूर्वीक्रमेण पठति, नामकमनुप्रवाचयतोऽयं-वक्ष्यमाण एतदूपोवक्ष्यमाणस्वरूपः आत्मन्यधि
isनभावेन-आचा :अभिसमन्वासजति, इतित्व
Jain Education
For Private
Person
Use Only
Doww.jainelibrary.org