SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ भणिअचिट्ठिअविलाससंलावणिउणजुत्तोवयारकुसला सुंदरथणजहणवयणकरचलणणयणलावण्णरूवजोषणविलासकलिआ णंदणवणविवरचारिणीउब अच्छराओ भरहवासमाणुसच्छराओ अच्छेरगपेच्छणिज्जाओ पासाईआओ जाव पडिरूवाओ, ते णं मणुआ ओहस्सरा हंसस्सरा कोंचस्सरा णंदिस्सरा गंदिघोसा सीहस्सरा सीहघोसा सुसरा सूसरणिग्घोसा छायायवोज्जोविअंगमंगा बजरिसहनारायसंघयणा समचउरसंठाणसंठिआ छविणिरातका अणुलोमवाउवेगा कंकग्गहणी कवोयपरिणामा सउणिपोसपिटुंतरोरुपरिणया छद्धणुसहस्समूसिआ, तेसि णं मणुआणं बे छप्पण्णा पिट्ठकरंडकसया पण्णत्ता समणाउसो!, पउमुप्पलगन्धसरिसणीसाससुरमिवयणा, ते णं मणुआ पगईउवसंता पगईपयणुकोहमाणमायालोभा मिउमद्दवसंपन्ना अल्लीणा भद्दगा विणीआ अप्पिच्छा असणिहिसंचया विडिमंतरपरिवसणा जहिच्छिअकामकामिणो (सूत्रं २१) 'तीसे णं भंते!' इत्यादि, तस्यां समायां भदन्त ! भरतवर्षे मनजानां प्रक्रमाद् युग्मिनां कीदृशक आकारभावप्रत्यं-11॥ || वतारः प्रज्ञप्तः, भगवानाह-गौतम! ते मनुजाः सुप्रतिष्ठिताः-सत्प्रतिष्ठानवन्तः सङ्गतनिवेशा इत्यर्थः, कूर्मवत्-18 कच्छपवदुन्नतत्वेन चारवश्चरणा येषां ते तथा, ननु 'मानवा मौलितो वा, देवाश्चरणतः पुन'रिति कविसमयान्मनुजजन्मिनां युग्मिनां पादादारभ्य वर्णनं कथं युक्तिमदिति, उच्यते. वरेण्यपुण्यप्रकृतिकत्वेन ते देवत्वेनेवाभिमता इति || न काचिदनुपपत्तिरिति, अत्र यावच्छब्दसङ्ग्राह्य मुद्धसिरया इत्यन्तं, जीवाभिगमादिप्रसिद्धं सूत्रं चैतत् 'रत्तुप्पलपत्तमउअसुकुमालकोमलतला णगणगरमगरसागरचकंकहरंकलक्खणंकिअचलणा अणुपुबसुसाहयंगुलीया उण्णयतणुतंब श्रीजम्यू. १९ For Private Personel Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy