________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३०६ ॥
Jain Education In
जोअणस्स आयामेणंति, तस्स धणुं दाहिणेणं एगं जोअणसयसहस्सं चउवीसं च जोअणसहस्साई तिण्णि अ छायाले जोअणसए व गूणवीसभाए जोअणस्स परिक्खेवेणंति रुअगसंठाण संठिए सव्वतवणिज्जमए अच्छे, उभओ पासिं दोहिं पडमवरवेइआहिं दोहि अ वणसंडेहिं जाव संपरिक्खित्ते, णिसहस्स णं वासहरपव्वयस्स उपि बहुसमरमणिजे भूमिभागे पण्णत्ते जाव आसयंति सयंति, तस्स णं बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे तिगिंछिद्दहे णामं दहे पण्णत्ते, पाईणपडीfree उदीदाहिणविच्छिष्णे चत्तारि जोअणसहस्साइं आयामेणं दो जोअणसहस्साइं विक्खम्भेणं दस जोअणाई उब्वेहेणं अच्छे सहे रययामयकूले, तस्स णं तिगिच्छिद्दहस्स चउद्दिसि चत्तारि तिसोवण पडिरुवगा पं० एवं जाव आयाम विक्खम्भविहूणा जा चैव महापमद्दद्दस्स वत्तव्वया सा चैव तिगिंछिद्दहस्सवि वत्तव्वया तं चैव पउमद्दहप्पमाणं अट्ठो जाव तिगिविण्णाई, धिई अ इत्थ देवी पलिओवमट्ठिईआ परिवसइ, से तेणद्वेणं गोयमा ! एवं बुच्चइ तिगिंछिद्द तिगंछिद्दहे (सूत्रं ८३ )
'कहि ण' मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे महाविदेहस्य वर्षस्य दक्षिणस्यां हरिवर्षस्योत्तरस्यां पौरस्त्यलवणोदस्य | पश्चिमायां पश्चिमलवणसमुद्रस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे द्वीपे निषधो नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीनप्रतीची नेत्यादि प्राग्वत्, चत्वारि योजनशतान्यूर्ध्वोच्चत्वेन चत्वारि गव्यूतशतान्युद्वेधेन - भूप्रवेशेन मेरुवर्जसमयक्षेत्रगिरीणां स्वोच्चत्वचतुर्थांशेनोद्वेधत्वात्, षोडश योजनसहस्राणि द्विचत्वारिंशानि - द्विचत्वारिंशदधिकानि अष्टौ च योजनशतानि | द्वौ च एकोनविंशतिभागौ योजनस्य विष्कम्भेन, महाहिमवतो द्विगुणविष्कम्भमानत्वात्, अथ वाहादिसूत्रत्रयमाह
For Private & Personal Use Only
४ वक्षस्कारे निपधः पचेतः सू.८३
॥३०६ ॥
www.jainelibrary.org