________________
श्रीजम्यू
द्वीपशान्तिचन्द्रीया वृत्तिः
॥८३॥
यविस्तारः किश्चिन्यूनतदुच्छ्रयः उक्तोऽस्तीति, 'अब्भुग्गयमूसिअ' इत्यादि प्राग्वत् , अथ तत्र यदस्ति तदाह-'तस्स ण'- १वक्षस्कारे मित्यादि सुगम, नवरं 'सपरिवारं'ति दक्षिणार्द्धभरतकूटाधिपसामानिकादिदेवयोग्यभद्रासनसहितमिति, अथ प्रस्तुतकू-॥४॥ दक्षिणार्धटनामान्वर्थ पृच्छति-से केणटेण'मित्यादि, सर्व चैतत्सूत्रं विजयद्वारनामान्वर्थसूचकसूत्रवत्परिभावनीयं, नवरं दक्षि-18 कूटादिवणा या इति पदैकदेशे पदसमुदायोपचारात् पाठान्तरानुसाराद्वा दक्षिणार्द्धभरताया राजधान्या इति, अत्र सूत्रेऽदृश्य-8
र्णनं सू.३० मानमपि से तेणढण'मित्यादि सूत्रं स्वयं ज्ञेयं, तथा च दक्षिणार्द्धभरतकूटनामा देवः स्वामित्वेनास्यास्तीत्यभ्रादित्वादप्रत्यये दक्षिणार्द्धभरतकूटमिति, अथास्य राजधानी कास्तीति पृच्छति-'कहिण'मित्यादि व्यक्तं, अथापरकूटवक्तव्यता | दक्षिणार्द्धभरतकूटातिदेशेनाह-'एवं सच' इत्यादि, एवं-दक्षिणार्द्धभरतकूटन्यायेन सर्वकूटानि तृतीयखण्डप्रपातगुहाकूटादीनि नेतव्यानि-बुद्धिपथं प्रापणीयानि यावन्नवमं वैश्रमणकूट, 'परोप्पति परस्परं 'पुरच्छिमपञ्चत्थिमेणं'ति पूर्वापरेण, अयमर्थः-पूर्व पूर्व पूर्वस्या उत्तरमुत्तरमपरस्यां, पूर्वापरविभागस्यापेक्षिकत्वात् , 'इमर्सि' इत्यादि, एषां कूटानां वर्णकव्यासे-वर्णकविस्तारे इमा-वक्ष्यमाणा गाथा, 'इमा से' इति पाठे तु से इति बचनस्य व्यत्ययात् तेषां कूटानां । वर्णावासे इमा गाथेति योजनीयं, 'मझे वेअहस्स उ' इत्यादि, तुशब्दो विशेष स च व्यवहितसम्बन्धः, तेन वैताव्यस्य मध्ये तु चतुर्थपञ्चमषष्ठरूपाणि त्रीणि कूटानि कनकमयानि भवन्ति, सूत्रे स्त्रीलिङ्गनिर्देशः प्राकृतत्वात, शेषाणि पर्वत-15 कूटानि वैताब्यवर्षधरमेरुप्रभृतिगिरिकूटानि 'व्याख्यातो विशेषप्रतिपत्ति'रिति हरिस्सहहरिकूटबलकूटवर्जितानि रझिमया
Jain Education
For Private Personel Use Only
h
w.jainelibrary.org