________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
|३वक्षस्कारे अश्वरनखअरने सू.
५७
॥२३६॥
श्वरको-धाटिभिक्षाचरःपरिव्राजको-मस्करी ततश्चरकसहितः परिव्राजकश्चरकपरिव्राजकः, प्रथमा द्वितीयार्थे, तेन चरकपरिव्राजकमिव प्राकृतशैल्या अकारप्रश्लेषादभिलीयमानं २-अशुचिसंसर्गशङ्कया आत्मानं संवृण्वन्तं २, आभीक्ष्ण्ये चात्र द्विवचनं, एवमग्रेऽपि भाव्यं, अथास्य क्रियाविशेषैर्जात्यत्वं लक्षयति-खुरप्रधानश्चरणाः खुरचरणास्तेषां चच्चपुटा:आघातविशेषास्तैधरणितलमभिन्नदभिन्नद्, ननु भूतलविलिखनं सामान्यतः पुंस इवाश्वस्यापलक्षणमिति, न, एतस्य लक्षणत्वेन शालिहोत्रे प्रतिपादनाद् , यतः "खुरैः खनेद्यः पृथिवीमश्वो लोकोत्तरः स्मृत" इति, अश्ववारप्रयोगनर्तितो हि हयोऽग्रपादावुदस्थति, तत्रास्य शक्ति विशेषणद्वारेण दर्शयति-द्वावपि च चरणौ यमकसमकं-युगपत् मुखाद्वि| निर्गमदिव-निस्सारयदिव, कोऽर्थः-इदमग्रपादादूवं नयत्तथा मुखान्तिकं प्रापयति यथा जन उत्प्रेक्षते-इमौ मुखाद्विनिर्गमयति, पुनः क्रियान्तरदर्शनेनैतद्विशिनष्टि-शीघ्रतया-लाघवविशेषेण मृणालं-पद्मनालं तस्य तन्तुः-सूत्राकारोऽवयवविशेषः स च उदकं च ते अपि निश्राय-अवलंब्य आस्तामन्यदू दुर्गादिकं प्रक्रामत्-सञ्चरत् , अयमर्थ:यथा अन्येषां सञ्चरिष्णूनां मृणालतंतूदके पादावष्टम्भके न भवतः तथा नास्येति, सूत्रे चैकवचनमार्षत्वात् , तथा जाति:-मातृपक्षः कुलं-पितृपक्षः रूपं-सदाकारसंस्थानं तेषां प्रत्ययो-विश्वासो येभ्यस्ते च ते प्रशस्ताः प्रदक्षिणावहत्वात् शुभस्थानस्थितत्वाच्च ये द्वादशावर्तास्ते यत्र तत्तथा, बहुव्रीहिलक्षणः कप्रत्ययः, विशुद्धानि-दोषामिश्रितानि लक्षणानि अश्वशास्त्रप्रसिद्धानि यस्य तत्तथा, ततः पदद्वयस्य कर्मधारयः, द्वादशावर्त्ताश्च इमे वराहोक्ताः-"ये प्रपाण
॥२३६॥
Jain Education in
For Private Personel Use Only