SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२३१॥ Jain Education Inte तेणं कालेणं तेणं समएणं उत्तरडभरहे वासे बहुवे आवाडाणामं चिलाया परिवसंति अड्डा दित्ता वित्ता विच्छिण्णविउलभवणसंयणास जाणवाहणान्ना बहुधणबहुजायरूवरयया आओगपओगसंपत्ता विच्छड्डिअपउरभत्तपाणा बहुदासीदासगोमहिसगवेलगभूआ बहुजणस्स अपरिभूआ सूरा वीरा विकता विच्छिष्णविउलबलवाहणा बहुसु समरसंपराएसु उद्धलक्खा यावि होत्था, तर गं तेखिमावाडचिलायाणं अण्णया कयाई विसयंसि बहूई उप्पा असयाई पाउब्भवित्था, तंजहा - अकाले गज्जिअं अकाले विज्जुआ अकाले पायवा पुप्फति अभिक्खणं २ आगासे देवयाओ णचंति, तए णं ते आवाडचिलाया विसरांसि बहूई उप्पाइअसयाई पाउन्भूयाई पासंति पासित्ता अण्णमण्णं सद्दार्वेति २ त्ता एवं वयासी — एवं खलु देवाणुप्पि ! अम्हं विसरांसि बहूई उप्पाइअसयाई पाउब्भूआई तंजा-अकाले गजिअं अकाले विज्जुआ अकाले पायवा पुष्पंति अभिक्खणं २ आगासे देवयाओ णचंति, तं ण णज्जइ णं देवाप्प ! अहं विसयस के मन्ने उद्दवे भविस्सईत्तिकट्टु ओहह्यमणसंकप्पा चिंतासोगसागरं पविट्ठा करयल पल्हत्थमुहा अट्टज्झागोवगया भूमिगयदिट्टिआ झिआयंति, तए णं से भरहे राया चक्करयणदेसिअमग्गे जाव समुद्दरवभूअं पिव करेमाणे २ तिमिसगुहाओ उत्तरिल्लेणं दारेणं णीति ससिब मेहंधयारणिवहा, तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीअं एजमाणं पासंति २ ता आसुरुत्ता रुट्ठा चंडिकिआ कुविआ मिसिमिसेमाणा अण्णमण्णं सदावेति २ त्ता एवं वयासी एस णं देवाणुप्पिआ ! केइ अप्पत्थिअपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउदसे हिरिसिरिपरिवज्जिए जेणं अहं विसयस्स उवीरें विरिएणं इवमागच्छइ तं तत्तामो देवाप्पिआ ! जहा णं एस अम्हं विसयस्स उवरिं विरिएणं णो हव्वमागच्छइत्तिकट्टु अण्णमण्णस्स अंतिए एअम पडिसुर्णेति २ ता सण्णद्धबद्धवम्मियकवआ उप्पीलिअसरासणपट्टिआ पिणद्धगेविज्जा बद्धआविद्धवीमलवर चिंघमट्टा For Private & Personal Use Only | ३वक्षस्कारे आपातचि लातयुद्धं सू. ५६ ॥२३१॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy