________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२८९॥
Jain Education In
तुरगणरमगर विगवालगकिण्णररुरु सरभचमरकुंजर वणलयपउमलयभत्तिचित्ता खंभुग्गय वइर वेइआपरिगयाभिरामा विज्जाहरजमलजुअलजंतजुत्ताविव अच्चीसहस्समालणीआ रूवगसहस्सकलिआ मिसमाणा भिब्भिसमाणा चक्खुल्लोअणलेसा सुहफासा सस्सिरीअरूवा घंटावलिचलिअमहुरमणहरसरा पासादीआ, तेसि णं तोरणाणं उवरिं बहवे अट्ठट्ठमंगलगा पं० तं०- सोत्थिए सिरिवच्छे जान पडिरूवा, तेसि णं तोरणाणं उवरिं बहवे किण्हचामरज्झया जाव सुकिल्लचामरज्झया अच्छा सण्हा रुप्पपट्टा वइरामयदण्डा जलयामलगंधिआ सुरम्मा पासाईया ४, तेसि प्णं तोरणाणं उपि बहवे छत्ताइच्छत्ता पडागाइपडागा घंटाजुअला चामरजुअला उप्पलहत्थगा पउमहत्थगा जाव सयसहस्सपत्तह्त्थगा सव्वरयणामया अच्छा जाव पडिरूवा, तस्स णं गंगप्पवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे गंगादीवे णामं दीवे पण्णत्ते अट्ठ जोअणाई आयामविक्खंभेणं साइरेगाईं पणवीसं जोअणाई परिक्खेवेणं दो कोसे ऊसिए जलंताओ सबवइरामए अच्छे सण्डे, से णं एगाए पउमवरवेइआए एगेण थ वणसंडेणं सव्वओ समन्ता संपरिक्खिते वण्णओ भाणिअव्वो, गंगादीवस्स णं दीवस्स उप्पिं बहुसमरमणिजे भूमिभागे पण्णत्ते, तस्स णं बहुमज्झदेसभाए एत्थ णं महं गंगाए देवीए एगे भवणे पण्णत्ते कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणगं च कोसं उद्धं उच्चत्तेणं अणेगखंभसयसण्णिविट्ठे जाव बहुमज्झदेसभाए मणिपेढियाए सयणिज्जे से केणद्वेणं जाव सासए णामघेज्जे पण्णत्ते, तस्स णं गंगप्पवायकुंडस्स दक्खिणिणं तोरणेणं गंगामहाणई पवूढा समाणी उत्तरद्धभरहवासं एज्जेमाणी २ सत्तहिं सलिलासहस्सेहिं आउरेमाणी २ अहे खण्डप्पवायगुहाए वेअद्धपव्वयं दालहत्ता दाहिणभरहवासं एज्जेमाणी २ दाहिणद्धभरहवासस्स बहुमज्झदेसभागं गंता पुरत्थामिमुही आवत्ता समाणी चोइसहिं सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पुरत्थिमेणं लवणसमुहं समप्पेइ, गंगा णं
For Private & Personal Use Only
४ वक्षस्कारे पद्मइदनिगेताः गङ्गासिन्धुरोहि
तांशाः सू.
७४
॥२८९ ॥
w.jainelibrary.org