________________
दक्षिणासो निषधस्योत्तरेण सप्तमं वासिष्ठकूट, सर्वाणि रत्नमयानि परिमाणतो हिमवत्कूटतुल्यानि प्रासादादिकं सर्व। तद्वत, विमलकूटे सुषत्सा देवी काञ्चनकूटे वत्समि अवशिष्टेषु कूटेषु कूटसदृशनामानो देवाः, तेषां राजधान्यो मेरोदक्षिणत इति । इदानी देवकुरबः-'कहिणं भन्ते !' इत्यादि, क भदन्त ! महाविदेहे वर्षे देवकुरवो नाम कुरवः
प्रज्ञप्ताः?, गौतम! मन्दरगिरेर्दक्षिणतो निषधानेरुत्तरतो विद्युत्प्रभवक्षस्काराने रुतकोणस्थगजदन्ताकारगिरेः पूर ९ सौमनसवक्षस्काराद्रेः पश्चिमायां अत्रान्तरे देवकुरवो नाम कुरवः प्रज्ञप्ताः, शेषं प्राग्वत् , इमाश्चोत्तरकुरूणां अमल-10
जातका इवैति तदतिदेशमाह-यथोत्तरकुरूणां वक्तव्यता, कियहरमित्याह-यावदनुसञ्जन्त:-सन्तानेनानुवर्तमानाः सन्ति, वर्तमाननिर्देशः कालत्रयेऽप्येतेषां सत्ताप्रतिपादनार्थ, आह-के ते इत्याह-पद्मगन्धाः १ मृगमन्धा २ अममाः ३ सहाः ४ तेजस्तलिनः ५ शनैश्चारिणः ६, एते मनुष्यजातिभेदाः, एतद्व्याख्यानं प्राक् सुषमसुषमायर्णनतो ज्ञेयं । | अर्थतासूत्तरकुरुतुल्यवकध्यत्वेन यमकाविव चित्रविचित्रकूटौ पर्वतौ स्थानतः पृच्छति-'कहि णं भन्ते । देवकुराए 1| चित्तविचित्तकडा' इत्यादि, व्यकं, नवरं एवं-उत्कन्यायेन यैव यमकपर्वतयोर्वक्तव्यता इति शेषः सैवैतयोश्चित्रवि
चित्रकूटयोः एतदधिपतिचित्रविचित्रदेवयो राजधान्यौ दक्षिणेनेति, अथ हूदपञ्चकस्वरूपमाह-कहि णमित्यादि, एवमुक्तालापकानुसारेण यैव नीलवदुत्तरकुरुचन्द्ररावतमाल्यवतां पश्चानां द्रहाणां उत्तरकुरुषु वक्तव्यत्ता सैव निषध
SeceneseeCCCCC Receeroecescese
श्रीजम्यू
Jain Education in
Fer Private para
Use Only
Aw.jainelibrary.org