________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२३८ ॥
Jain Education In
| शदङ्गुलानि दीर्घो यः षोडशांगुलानि विस्तीर्णः अर्द्धांगुलप्रमाणा श्रोणिः - बाहल्यं पिण्डो यस्य स तथा ज्येष्ठं - उत्कृष्टं | प्रमाणं यस्य स तथा एवंविधः सोऽसिर्भणितः, यदन्यत्रासेर्द्वात्रिंशदंगुलप्रमाणत्वं श्रूयते तन्मध्यममानापेक्षया, यदाह वराहः - " अंगुलशतार्द्धमुत्तम ऊनः स्यात्पञ्चविंशतिः खगः ।” एतयोः सङ्ख्ययोर्मध्ये मध्यम इति, उत्तरवाक्ययोजना तु प्राक् कृता, अथ सैन्येशायोधनादनन्तरं किं जातमित्याह - 'तए ण' मित्यादि, ततः आयोधनादनन्तरं स सुषेणः सेनापतिस्तानापातकिरातान् हतमथितेत्यादिविशेषणविशिष्टान् यावत्करणात् विहडिअचिंधद्धयपडागे किच्छप्पागोवगए इति ग्राह्यं दिशो दिशि प्रतिषेधयति । अथ ते किं कुर्वन्तीत्याह -
तए णं ते आवाडचिलाया सुसेणसेणावइणा हयमहिआ जाव पडिसेहिया समाणा भीआ तत्था वहिआ उद्विग्गा संजायभया अत्थामा अबला अवीरिआ अपुरिसकारपरक्कमा अधारणिज्जमितिकट्टु अणेगाई जोअणाई अवकमंति २ त्ता एगयओ मिलायंति २ ता जेणेव सिंधू महाणई तेणेव उवागच्छंति २ त्ता वालुआसंथारए संथरेंति २ ता वालुआसंथारए दुरूति २ चा अट्ठमभताई पगिति २त्ता वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ जे तेसिं कुलदेवया मेहमुहाणामं णागकुमारा देवा ते मणसी करेमाणा २ चिट्ठति । तए णं तेसिमावाडचिलायाणं अट्ठमभत्तंसि परिणमाणंसि मेहमुहाणं णागकुमाराणं देवाणं आसणाई चलंति, तए णं ते मेहमुद्दा नागकुमारा देवा आसणाई चलिआई पासंति २ ता ओहिं परंजंति २ ता आवाढचिलाए ओहिणा आभोएंति २त्ता अण्णमण्णं सद्दार्वेति २ ता एवं बयासी एवं खलु देवाणुप्पिआ ! जंबुद्दीवे दीवे उत्तरद्धभरहे वासे आवाडचि -
For Private & Personal Use Only
३वक्षस्कारे मेघमुखदे वाराधना
वृष्टिश सू. ५८
॥२३८॥
www.jainelibrary.org