________________
श्रीजम्बू- सादिसपर्यवसितप्रयोगबन्धस्यासङ्ख्येयकालस्थितेरसम्भवात् ,एगोरुगोत्तरकुरुसूत्रयोरेतदालापकस्थाकथनप्रसङ्गात् , उच्यते, वक्षस्कारे द्वीपशा-8 संहरणप्रवृत्तक्रीडाप्रवृत्तदेवप्रयोगात् तानि सम्भवन्तीति सम्भाव्यते, इहोत्तरं-हन्तेति वाक्यारम्भे कोमलामन्त्रणे वा, प्रथमारके न्तिचन्द्री- अस्ति हिरण्यादिकमिति शेषः, नैव तेषां मनुजानां परिभोग्यतया हवमिति-कदाचिदागच्छति, 'अस्थि ण' मित्यादि. ॥ नरावासाया वृत्तिः अस्ति राजा इति वा चक्रवर्त्यादि युवराजो (वा) राज्याह इतियावत् ईश्वरो-भोगिकादिः अणिमाद्यष्टविधैश्वर्ययुक्तो वा
दिव. सू.
18|२३-२४ ॥१२२॥ तलवरः-सन्तुष्टनरपंतिप्रदत्तसौवर्णपट्टालङ्कृतशिरस्कचौरादिशुद्ध्यधिकारी माडम्बिकः-पूर्वोक्तमडम्बाधिपः कौटुम्बिकः
कतिपयकुटुम्बप्रभुः इभ्यो-यद्व्य॑निचयान्तरितो हस्त्यपि न दृश्यते, इभो-हस्ती तत्प्रमाणं द्रव्यमहतीति निरुक्ता-18 दिभ्यः, श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टालङ्कृतशिराः पुरज्येष्ठो वणिविशेषः, सेनापतिः-यदायत्ता नृपेण चतुरङ्गसेना| कृता भवति, सार्थवाहो-योगणिमादि क्रयाणकं गृहीत्वा देशान्तरं गच्छन् सहचारिणामध्वसहायो भवति?, अत्रोत्तरम्नायमर्थः समर्थः, व्यपगता ऋद्धिर्विभवैश्वयं सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथा, 'अत्थि णमित्यादि, दास-आमरणं क्रयक्रीतः गृहदासीपुत्रो वा प्रेष्यः-प्रेषणा) जनो दूतादिः शिष्य-उपाध्यायस्योपासकः शिक्षणीय इत्यर्थः, भृतको-नियतकालमवधिं कृत्वा वेतनेन कर्मकरणाय धृतः दुष्कालादौ निश्रितो वा, भागिको-द्वितीयाधंशग्राही, कर्म-18 ॥१२२॥ करः-छगणपुञ्जाद्यपनेता, अत्राह-नायमर्थः समर्थः, यतस्ते मनुजा व्यपगतमाभियोग्य-आभियोगिकं कर्म येभ्यस्ते तथा, अत्राभियोग्यशब्दात् कर्मणि यप्रत्यये "व्यञ्जनात् पञ्चामान्तस्थायाः स्वरूपे वा" (श्रीसिद्धहै०अ०) इत्यनेनैकस्य यकारस्य
For Private sPersonal use only
SMw.jainelibrary.org
Jain Education in