SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- सादिसपर्यवसितप्रयोगबन्धस्यासङ्ख्येयकालस्थितेरसम्भवात् ,एगोरुगोत्तरकुरुसूत्रयोरेतदालापकस्थाकथनप्रसङ्गात् , उच्यते, वक्षस्कारे द्वीपशा-8 संहरणप्रवृत्तक्रीडाप्रवृत्तदेवप्रयोगात् तानि सम्भवन्तीति सम्भाव्यते, इहोत्तरं-हन्तेति वाक्यारम्भे कोमलामन्त्रणे वा, प्रथमारके न्तिचन्द्री- अस्ति हिरण्यादिकमिति शेषः, नैव तेषां मनुजानां परिभोग्यतया हवमिति-कदाचिदागच्छति, 'अस्थि ण' मित्यादि. ॥ नरावासाया वृत्तिः अस्ति राजा इति वा चक्रवर्त्यादि युवराजो (वा) राज्याह इतियावत् ईश्वरो-भोगिकादिः अणिमाद्यष्टविधैश्वर्ययुक्तो वा दिव. सू. 18|२३-२४ ॥१२२॥ तलवरः-सन्तुष्टनरपंतिप्रदत्तसौवर्णपट्टालङ्कृतशिरस्कचौरादिशुद्ध्यधिकारी माडम्बिकः-पूर्वोक्तमडम्बाधिपः कौटुम्बिकः कतिपयकुटुम्बप्रभुः इभ्यो-यद्व्य॑निचयान्तरितो हस्त्यपि न दृश्यते, इभो-हस्ती तत्प्रमाणं द्रव्यमहतीति निरुक्ता-18 दिभ्यः, श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टालङ्कृतशिराः पुरज्येष्ठो वणिविशेषः, सेनापतिः-यदायत्ता नृपेण चतुरङ्गसेना| कृता भवति, सार्थवाहो-योगणिमादि क्रयाणकं गृहीत्वा देशान्तरं गच्छन् सहचारिणामध्वसहायो भवति?, अत्रोत्तरम्नायमर्थः समर्थः, व्यपगता ऋद्धिर्विभवैश्वयं सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथा, 'अत्थि णमित्यादि, दास-आमरणं क्रयक्रीतः गृहदासीपुत्रो वा प्रेष्यः-प्रेषणा) जनो दूतादिः शिष्य-उपाध्यायस्योपासकः शिक्षणीय इत्यर्थः, भृतको-नियतकालमवधिं कृत्वा वेतनेन कर्मकरणाय धृतः दुष्कालादौ निश्रितो वा, भागिको-द्वितीयाधंशग्राही, कर्म-18 ॥१२२॥ करः-छगणपुञ्जाद्यपनेता, अत्राह-नायमर्थः समर्थः, यतस्ते मनुजा व्यपगतमाभियोग्य-आभियोगिकं कर्म येभ्यस्ते तथा, अत्राभियोग्यशब्दात् कर्मणि यप्रत्यये "व्यञ्जनात् पञ्चामान्तस्थायाः स्वरूपे वा" (श्रीसिद्धहै०अ०) इत्यनेनैकस्य यकारस्य For Private sPersonal use only SMw.jainelibrary.org Jain Education in
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy