SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ 18 कार्योपचारादस्त इति ११, तथा सूर्या उपलक्षणमेतत्तेन चन्द्रादयश्च प्रदक्षिणमावर्त्तन्ति यस्य स सूर्यावर्तः १२, तथा ९ सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्च समन्ताद् भ्रमणशीलरात्रियते स्म-वेष्टयते स्मेति सूर्यावरणः 'कृबहुल' (श्री| सिद्ध० ६-१-११५।१-२) मिति वचनात् कर्मण्यनट्प्रत्ययः १३, इतिशब्दो नामसमाप्तौ चः समुच्चये, तथा 18 उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात् , समवायाङ्गे तु उत्तर इति पाठः, तत्र उत्तरतः-उत्तरदिग्वी सर्वेभ्यो | भरतादिवर्षेभ्य इति, यदाह-"सर्वेषामुत्तरो मेरु"रिति, ननु भरतादिभ्यः उत्तरदिग्वतित्वं जम्बूद्वीपपट्टादौ विलो| कनेन सुज्ञेयं ऐरावतादिभ्यः कथमुत्तरदिग्वर्तित्वं ?, उच्यते, यत्क्षेत्रीयाणां यस्यां दिशि सूर्योदयः तत्क्षेत्रीयाणां सा पूर्वेति सर्वेषां सम्प्रदायः, तेन तदनुसारेण तत्तत्क्षेत्रेषु पूर्वादिदिग्व्यवहारं जम्बूद्वीपपट्टादौ गुरुहस्तकलातः परिभाव्यैरावतादिभ्योऽप्यस्योत्तरदिग्वतित्वमवसेयं १४, चः समुच्चये, दिशामादिः-प्रभवो दिगादिः, तथाहि-रुचकादिशां विदिशां च प्रभवो रुचकश्चाष्टप्रदेशात्मको मेरुमध्यवर्ती ततो मेरुरपि दिगादिरित्युच्यते १५, तथाऽवतंसः-शेखरः गिरीणां श्रेष्ठ इत्यर्थः १६, चः पूर्ववत्, अस्यैवार्थस्य निगमनमाह-इति षोडशः । अथ यदुक्तं-षोडशसु नामसु मन्दरेति मुख्य नाम तन्निदान पिपृच्छिषुराह-से केणटेण'मित्यादि, व्यक्तम् ॥ उक्ता महाविदेहाः अथ तत्परतोवर्तिनं नीलवन्तं नाम गिरिं पिपृच्छिषुराहकहि णं भन्ते! जम्बुद्दीवे दीवे णीलवन्ते णाम वासहरपब्वए पण्णत्ते?, गोयमा! महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स For P e Person Use Only aw.jainelibrary.org Jan
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy