________________
श्रीजम्बू-
द्वीपशान्तिचन्द्रीया वृत्तिः
Evere
॥५४॥
लुकास्तासां प्रस्तट:-प्रस्तरः प्राङ्गणेषु येषां ते तथा, शेषं पूर्ववत्, "तेसिणं पासायवडिंसगाणं उल्लोआ पउमलयाभ- वक्षस्कारे त्तिचित्ता असोगलयाभत्तिचित्ता चंपगलयाभत्तिचित्ता चूअलयाभत्तिचित्ता वणलयाभत्तिचित्ता वासंतिलयाभत्ति
विजयद्वार
वर्गनं सु.८ चित्ता सवतवणिजमया जाव पडिरूवा" तेषां प्रासादावतंसकानामुल्लोकाः-उपरितनभागाः पद्मलताभक्तिचित्राः अशोकलताभक्तिचित्राः चम्पकलताभक्तिचित्राः चूतलताभक्तिचित्राः वनलताभक्तिचित्राः वासन्तिकलताभक्तिचित्राः, सर्वात्मना तपनीयमयाः 'अच्छा सण्हा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत्, "तेसि णं पासायवडिंसगाणं | अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोभिए मणीणं वण्णो
गंधो फासो अणेअबो"ति, तेषां प्रासादावतंसकानामन्तबहुसमरमणीयो भूमिभागः प्रज्ञप्तः, ‘से जहाणामए आलिंग| पुक्खरेइ वा' इत्यादि समभूमिवर्णनं वर्गपञ्चकसुरभिगन्धशुभस्पर्शवर्णनं च प्राग्वद् ज्ञेयं, "तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-रययामया सीहा सोवणिया पाया तवणिजमया चक्कला णाणामणिमयाइं पायसीसगाई जंबूणयामयाई पत्ताई वइरामया संधी णाणामणिमयं चेच्चं ते णं सीहासणा ईहामिगउसभ जाव पउमलयाभत्तिचित्ता, संसारसारोवचिअविविहमणिरय- ॥५४॥ णपायपीढा अत्थरयमिउमसूरगणवतयकुसंतलिच्चकेसरपच्चत्थुयाभिरामा आईणगरूअबूरनवणीयतूलफासा सुविरइय-18 रयत्ताणा ओअविअखोमदुगुल्लपट्टपडिच्छायणा उवरिं रत्तंसुयसंवुडा सुरम्मा पासाइया ४” इति, 'तेसि ण'मित्यादि,
Jan Education interna
For Private Persone Use Only
wome.jainelibrary.org