SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ Resesese श्रीजम्बू नानां द्वे चैकोनविंशतिभागरूपे कले योजनस्य ९४१५६ कला २, अथ पूर्वोक्तानि विजय १६ वक्षस्कारः८ अन्तर- ४वक्षस्कारे द्वीपशा नदी ६ गन्धमादन १ माल्यवत् १ गजदन्तपृथुत्वोत्तरकुरुजीवापरिमाणान्येकत्र मील्यन्ते, जातानि चतुर्नवतिसहस्राणि || शेषविजन्तिचन्द्री- ॥ शतमेकं षट्पञ्चाशदधिकं ९४१५६, एतस्मिन् प्रागुक्ताज्जीवापरिमाणाच्छोधिते शेष द्वे कले तत् एकस्मिन् दक्षिणे यादि मू. या वृत्तिः 18 उत्तरे वा भागे शीताशीतोदासत्के द्वे वने इति द्वाभ्यां भज्यते आगतैका कला इति, ननु विजयवक्षस्कारादीनां सर्वत्र ॥३५०॥ तुल्यविस्तारकत्वेन वनमुखानां च वर्षधरसमीपे एककलामात्रविष्कम्भकत्वेन सप्तदशकलाधिकैकोनत्रिंशद्योजनशतप्र-16 माणः शेषजम्बूद्वीपक्षेत्रविभागः कुत्रान्तर्भावनीयः?, उच्यते, अत्र जगत्या वृत्तत्वेन सङ्कीर्णभूतत्वात् समाधेयं, अय-18 |मर्थ:-पूर्वस्यामपरस्यां च दिशि निषधान्नीलवतो वा आरभ्य जगती वक्रगत्या शीताशीतोदे प्राप्ता, जगतीसंस्पर्श-18 वर्तीनि च वनमुखानि ततस्तदनुरोधात् वर्षधरसमीपे तेषां स्तोको विष्कम्भः शीताशीतोदासमीपे तु भूयानिति, एषा-18 | मिष्टस्थाने विष्कम्भपरिज्ञानाय सूत्रेऽनुक्तमपि प्रसङ्गगत्या करणमुच्यते-अतिक्रान्तं योजनादिकं गुरुपृथुत्वेन २९२२18 इत्येवंरूपेण गुण्यते, गुणितश्च योजनराशिः कलीकरणार्थमेकोनविंशत्या गुण्यते, तन्मध्ये च गुरुपृथुत्वगणितः कला-18 राशिः प्रक्षिप्यते, ततः कलीकृतेन वनायामपरिमाणराशिना हियते, ततो लभ्यते इष्टस्थाने वनमुखविष्कम्भः, यथा यथा निषधान्नीलवतो वा षोडशसहस्राणि पंच शतानि द्विनवत्यधिकानि योजनानां द्वे च कले इत्येतावद् गत्वा वि-| कम्भो ज्ञातुमिष्टः तेनैष राशिर्धियते १६५९२ कला २, धृत्वा च एकोनत्रिंशच्छताविंशत्यधिकैर्गुण्यते, जातो योज ॥३५॥ Jan Education t o For Private Personel Use Only or.lainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy