________________
Jain Education In
नीलवान्, नीलवांश्चात्र महर्द्धिको देवः पल्योपमस्थितिको यावत्परिवसति तेन तद्योगाद्वा नीलवान्, अथवा असौ सर्ववैडूर्यरलमयस्तेन वैडूर्यरत्नपर्यायकनीलमणियोगान्नीलः शेषं प्राग्वत् । अथ पञ्चमं वर्ष प्रश्नयन्नाह -
कहि णं भन्ते ! जम्बुद्दीवे २ रम्मए णामं वासे पण्णत्ते ?, गो० नीलवन्तस्स उत्तरेणं रुप्पिस्स दक्खिणेणं पुरत्थिमलवणसमुहस्स पञ्च्चत्थिमेणं पञ्चत्थि मलवणसमुहस्स पुरत्थिमेणं एवं जह चैव हरिवासं तह चैव रम्मयं वासं भाणिअव्वं, णवरं दक्खिणेणं जीवा उत्तरेणं धणुं अवसेसं तं चैव । कहि णं भन्ते । रम्मए वासे गन्धावईणामं वट्टवेअद्धपव्वए पण्णत्ते ?, गोअमा ! णरकन्ताए पञ्चत्थिमेणं णारीकन्ताए पुरत्थिमेणं रम्मगवासस्स बहुमज्झदेसभाए एत्थ णं गन्धावईणामं वट्टवेअर्द्ध पव्वए पण्णत्ते, जं चैव विअडावइरस तं चैव गन्धावइस्सवि वत्तव्यं, अट्ठो बहवे उप्पलाई जाव गंधावईवण्णाई गन्धावइप्पभाई पउमे अ इत्थ देवे महिद्धीए जाव पलिओ मट्ठिईए परिवसइ, रायहाणी उत्तरेणन्ति । से केणटुणं भन्ते ! एवं वुच्चइ रम्मए वासे २१, गोअमा ! रम्मगवा से णं रमे रम्मए रमणिज्जे रम्मए अ इत्थ देवे जाव परिवसइ, से तेणद्वेणं० । कहि णं भन्ते ! जम्बुद्दीवे २ रुप्पी णामं वासहरपव्वए पण्णत्ते ?, गोअमा ? रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पचत्थिमेणं पञ्चत्थिमलवसमुद्दस पुरत्थमेणं एत्थ णं जम्बुद्दीवे दीवे रुप्पी णामं वासहरपव्वए पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे, एवं जा चैव महाहिमवन्तवत्तव्वया सा चैव रुप्पिस्सवि, णवरं दाहिणेणं जीवा उत्तरेणं धणु अवसेसं तं चैव महापुण्डरीए दहे णरकन्ता नदी दक्खिणं अव्वा जहा रोहिआ पुरत्थिमेणं गच्छइ, रुप्पकूला उत्तरेणं णेअव्वा जहा हरिकन्ता पञ्चत्थिमेणं गच्छइ
For Private & Personal Use Only
www.jainelibrary.org