________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
र्णनं सू.४
॥२४॥
तृतीया, ततोऽयमर्थः-प्रतिश्रोतृ कर्णयोर्मनसश्च निईतिकर:-सुखोत्पादकस्ततो. मनोहरस्तेन इत्थंभूतेन शब्देन तान् । १ वक्षस्कारे प्रत्यासन्नान् प्रदेशान् सर्वतः समन्तात् आपूरयन्ति २ शतप्रत्ययान्तस्य शाविदं रूपम् अत एव 'श्रिया' शोभया | वेदिकावअतीव २ उपशोभमानानि २ तिष्ठन्ति । पुनरस्यां यदस्ति तदुपदर्शयति-तस्याः' पद्मवरवेदिकायाः 'तत्र तत्र देशे तहिं तहिं' इति तस्यैव देशस्य तत्र तत्र एकदेशे, एतावता किमुक्तं भवति ?-यत्र देशे एकस्तत्रान्येऽपि विद्यन्त इति, बहवो हयसङ्घाटा अपि वाच्याः, एते च सर्वे सर्वात्मना रत्नमयाः अच्छा यावत् प्रतिरूपा इत्यादि सर्व प्राग्वत्, एते च सर्वेऽपि हयसङ्घाटादयः सङ्घाटाः पुष्पावकीर्णका उक्ताः, सम्प्रत्येषामेव हयादीनां पतयादिप्रतिपादनार्थमाह'एव'मिति, यथाऽमीषां हयादीनामष्टानां सङ्घाटा उक्तास्तथा पङ्कयोऽपि वीथ्योऽपि मिथुनकानि च वाच्यानि, तानि चैवम्-'तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं २ बहूआओ हयपतीओ गयपंतीओ' इत्यादि, नवरमे-18 कस्यां दिशि या श्रेणिः सा पकिरभिधीयते, उभयोरपि पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिद्वयं सा वीथी, एते च वीथीपतिसकाटा हयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां स्त्रीपुरुषयुग्मप्रतिपादनार्थ 'मिहुणाई' इत्यु-१ कं, उक्तेनैव प्रकारेण हयादीनां मिथुनकानि-स्त्रीपुरुषयुग्मरूपाणि वाच्यानि, यथा 'तत्थ तत्थ देसे तहिं तहिं बहूई।
॥२४॥ हयमिहुणाई' इत्यादि । 'तीसे ण' मित्यादि, तस्याः-पद्मवरवेदिकायाः 'तत्र तत्र देशे तहिं तहिं' इति तस्यैव देशस्य | तत्र तत्र एकदेशे अत्रापि 'तत्थ तत्थ देसे तहिं तहिं' इति वदता यत्रैका लता तत्रान्या अपि बढ्यो लताः सन्तीति ||
S) Jain Educational
nal
For Private Personal Use Only
IOnew.jainelibrary.org